B 308-19 Rasamañjarī

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 308/19
Title: Rasamañjarī
Dimensions: 24.5 x 10 cm x 28 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Alaṅkāra
Date:
Acc No.: NAK 5/3403
Remarks:


Reel No. B 308-19 Inventory No. 50514

Title Rasamaṃjarī

Author Bhānudatta Miśra

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

Size 24.7 x 10 cm

Folios 28

Lines per Folio 7–8

Foliation figures in the upper left-hand margin of verso under the abbreviation ra.maṃ. and lower right-hand margin of verso under the word rāmaḥ.

Scribe Śivanidhi Panta

Date of Copying ŚS 1706

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 5/3403

Manuscript Features

In the first exposure some explanation has been found about the text

Excerpts

Beginning

||| śrīgaṇeśāya namaḥ |||

ātmīyaṃ caraṇaṃ dadhāti purato nimnonnatāyāṃ bhuvi

svīyenaiva kareṇa karṣati taroḥ puṣpaṃ śra(2)māśaṃkayā ||

talpe kiṃ ca mṛgatvacā viracite nidrāti bhogair nijair

aṃtaḥ premabharālasāṃ priyatamām aṃge dadhāno (3) haraḥ || 1 ||

vidvatkulamanobhṛṃgarasavyāsaṃgahetave ||

eṣā prakāśyate śrīmadbhānunā rasamaṃjarī || 2 ||

(4) tatra raseṣu śṛṃgārarasabhyārhitena tadālaṃbanavibhāvatvena, nāyikā tāvan nirūpyate || || sā ca trivi(5)dhā || || svīyā | parakīyā | sāmānyā ceti || (fol. 1v1–5)

End

mādhvīkasyaṃdasaṃdohasuṃda(2)rīṃ rasamaṃjarīṃ ||

kurvaṃtu kavayaḥ karṇabhūṣaṇaṃ kṛpayā mama || 137 ||

tāto yasya gaṇeśvaraḥ kavikulāla(3)ṅkāracūḍāmaṇir

deśo yasya videhabhūḥ surasaritkallolakirmmīritā ||

padyena svakṛtena tena kavinā śrī(4)bhānunā yojitā

vāgdevī śrutipārijātakusumasparddhākarī maṃjarī || 138 || || (fol. 28r1–4)

Colophon

iti śrībhānu(5)dattamiśraviracitā rasamaṃjarī samāptā || ||

śubham astu satataṃ lekhakapāṭhakayoḥ || || śubham ||

(6)rasābhrāśvakṣitiyute śāke asau rasamaṃjarīm ||

pantopanāmakaḥ kaścin nāmnā śivanidhir dvijaḥ || 1 ||

likhitvā dattavā(7)n kāvyabhāvanājñāya cārv imām (!) ||

vāṇīvilāsaviduṣe pūjyaiś (!) ca pūjitāṃghraye || 2 || || || || || || (fol. 28r4–7)

Microfilm Details

Reel No. B 308/19

Date of Filming 03-07-1972

Exposures 29

Used Copy Kathmandu

Type of Film positive

Catalogued by BK/JU

Date 23-07-2004

Bibliography