B 327-1 Siddhāntarahasyodāharaṇa on Grahalāghava
Manuscript culture infobox
Filmed in: B 327/1
Title: Grahalāghava
Dimensions: 24.1 x 10.6 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2876
Remarks: +B 326/43=
Reel No. B 327-1
Inventory No. 39848
Title Grahalāghavodāharaṇa OR Siddhāntarahasyodāharaṇa
Remarks commenay on Grahalāghava
Author Viśvanātha
Subject Jyotiṣa
Language Sanskrit
Reference BSP, vol. 1, No. 81
Manuscript Details
Script Devanagari
Material Indian paper
State incomplete
Size 24.1 x 10.6 cm
Binding Hole none
Folios 76
Lines per Folio 9
Foliation figures in both margins of the verso; marginal title gra.u.
Scribe Gumānīrāma(?)
Date of Copying VS 1856; ŚS 1721
Place of Copying Kāśī
Place of Deposit NAK
Accession No. 5/2876
Manuscript Features
On the front page it is written:
grahalāghavasya udāharaṇa
patrasaṃkhyā 92
Available folios: 1–36, 53–92
Excerpts
Beginning
śrīgaṇeśāya namaḥ
jyotirvidguruṇā gaṇeśaguruṇā nirmathya śāstrāṃbudhiṃ
yac cakre grahalāghavaṃ vivaraṇaṃ kurve sya tatprītaye
smṛtvā śaṃbhusutaṃ divākarasutas tad viśvanāthaḥ kṛtī
jāgraj jyautiṣavargagokulaparitrāṇāya nārāyaṇaḥ 1
śrīmadguruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās te tadbhrātṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nibaddhāḥ
tadyathā
kṛtvādau grahalāghavaṃ laghubṛhattithyādiciṃtāmaṇī
satsiddhāṃtaśiromaṇeś ca vivṛtiṃ līlāvatīvyākṛtiṃ
śrīvṛṃdāvanaṭīkikāṃ ca vivṛtiṃ muhūrttatatvasya vai
sacchāstrādivinirṇayaṃ suvivṛtiṃ chaṃdorṇavā⟪sya⟫khyasya vai
sudhīr aṃjanaṃ tarjanīyaṃtrakaṃ ca
sukṛṣṇāṣṭamīnirṇayaṃ holikāyāḥ
laghūpāyapātaṃs tathānyān apūrvān
gaṇeśo guru brahmanirvāṇam āpat 2 (fol. 1v1–7)
End
atha alaṃkāraślokam āha naṃdigrāha iti
aparāṃtaviṣaye aparā paścimadik tasyāḥ aṃtaḥ prāṃtaḥ tasmin viṣayaḥ sthānaṃ yasya saḥ tasmin naṃdiyāme keśavaḥ āsīt kiṃbhūtaḥ śiṣyādibhiḥ gītastutaḥ kauśikagotrajaḥ kauśikavaṃśotpannaḥ sakalasacchāstrārthavit sarvasamīcīnaśāstrārthavettā evaṃvidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ tadaṃghripadmabhajanāt taccaraṇakamalasevanāt kiṃcit abodhāṃśakaṃ jñānalavaṃ prāptvā idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthaṃ vṛttair nānāchaṃdobhiḥ vicitraṃ arthena bāhulaṃ ca etat akarot kṛtavān ity arthaḥ || || (fol. 92r4–7)
Colophon
iti śrīdaivajñavaryadivākarātmaja-viśvanāthaviracitaṃ siddhāṃtarahasyodāharaṇaṃ samāptaṃ || ||
saṃvat 1856 śake 1721 āṣāḍhakṛṣṇa 12 śanau likhitaṃ gu(mā)ṇīrāmeṇa kāśyām (fol. 92v8–9)
Sub-colopons
iti grahalāghavodāharaṇe paṃcāṃgāt grahaṇadvayasādhanam (fol. 59r5–6)
iti grahodayāstādhikārodāharaṇam (fol. 69v3–4)
iti grahachāyādhikārodāharaṇam (fol. 72r)
iti śrīgrahalāghave nakṣatachāyādhikārodāharaṇaṃ (fol. 76r)
Microfilm Details
Reel No. B 327/1
Date of Filming 21-07-1972
Exposures 80
Used Copy Kathmandu
Type of Film positive
Remarks Fols. 1r–9r are filmed in B 326/43 too.
Catalogued by JU/MD
Date 05-09-2013