B 327-1 Siddhāntarahasyodāharaṇa on Grahalāghava

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 327/1
Title: Grahalāghava
Dimensions: 24.1 x 10.6 cm x 92 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2876
Remarks: +B 326/43=

Reel No. B 327-1

Inventory No. 39848

Title Grahalāghavodāharaṇa OR Siddhāntarahasyodāharaṇa

Remarks commenay on Grahalāghava

Author Viśvanātha

Subject Jyotiṣa

Language Sanskrit

Reference BSP, vol. 1, No. 81

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.1 x 10.6 cm

Binding Hole none

Folios 76

Lines per Folio 9

Foliation figures in both margins of the verso; marginal title gra.u.

Scribe Gumānīrāma(?)

Date of Copying VS 1856; ŚS 1721

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 5/2876

Manuscript Features

On the front page it is written:
grahalāghavasya udāharaṇa
patrasaṃkhyā 92

Available folios: 1–36, 53–92

Excerpts

Beginning

śrīgaṇeśāya namaḥ

jyotirvidguruṇā gaṇeśaguruṇā nirmathya śāstrāṃbudhiṃ
yac cakre grahalāghavaṃ vivaraṇaṃ kurve sya tatprītaye
smṛtvā śaṃbhusutaṃ divākarasutas tad viśvanāthaḥ kṛtī
jāgraj jyautiṣavargagokulaparitrāṇāya nārāyaṇaḥ 1

śrīmadguruṇā gaṇeśadaivajñena ye graṃthāḥ kṛtās te tadbhrātṛputreṇa nṛsiṃhajyotirvidā svakṛtagrahalāghavaṭīkāyāṃ ślokadvayena nibaddhāḥ

tadyathā

kṛtvādau grahalāghavaṃ laghubṛhattithyādiciṃtāmaṇī
satsiddhāṃtaśiromaṇeś ca vivṛtiṃ līlāvatīvyākṛtiṃ
śrīvṛṃdāvanaṭīkikāṃ ca vivṛtiṃ muhūrttatatvasya vai
sacchāstrādivinirṇayaṃ suvivṛtiṃ chaṃdorṇavā⟪sya⟫khyasya vai

sudhīr aṃjanaṃ tarjanīyaṃtrakaṃ ca
sukṛṣṇāṣṭamīnirṇayaṃ holikāyāḥ
laghūpāyapātaṃs tathānyān apūrvān
gaṇeśo guru brahmanirvāṇam āpat 2 (fol. 1v1–7)

End

atha alaṃkāraślokam āha naṃdigrāha iti
aparāṃtaviṣaye aparā paścimadik tasyāḥ aṃtaḥ prāṃtaḥ tasmin viṣayaḥ sthānaṃ yasya saḥ tasmin naṃdiyāme keśavaḥ āsīt kiṃbhūtaḥ śiṣyādibhiḥ gītastutaḥ kauśikagotrajaḥ kauśikavaṃśotpannaḥ sakalasacchāstrārthavit sarvasamīcīnaśāstrārthavettā evaṃvidhaḥ keśavaḥ tasya sūnuḥ gaṇeśaḥ tadaṃghripadmabhajanāt taccaraṇakamalasevanāt kiṃcit abodhāṃśakaṃ jñānalavaṃ prāptvā idaṃ karaṇaṃ spaṣṭaṃ spaṣṭārthaṃ vṛttair nānāchaṃdobhiḥ vicitraṃ arthena bāhulaṃ ca etat akarot kṛtavān ity arthaḥ ||    || (fol. 92r4–7)

Colophon

iti śrīdaivajñavaryadivākarātmaja-viśvanāthaviracitaṃ siddhāṃtarahasyodāharaṇaṃ samāptaṃ ||    ||
saṃvat 1856 śake 1721 āṣāḍhakṛṣṇa 12 śanau likhitaṃ gu(mā)ṇīrāmeṇa kāśyām (fol. 92v8–9)

Sub-colopons

iti grahalāghavodāharaṇe paṃcāṃgāt grahaṇadvayasādhanam (fol. 59r5–6)

iti grahodayāstādhikārodāharaṇam (fol. 69v3–4)

iti grahachāyādhikārodāharaṇam (fol. 72r)

iti śrīgrahalāghave nakṣatachāyādhikārodāharaṇaṃ (fol. 76r)

Microfilm Details

Reel No. B 327/1

Date of Filming 21-07-1972

Exposures 80

Used Copy Kathmandu

Type of Film positive

Remarks Fols. 1r–9r are filmed in B 326/43 too.

Catalogued by JU/MD

Date 05-09-2013