B 330-3 Siddhāntaśiromaṇi

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 330/3
Title: Siddhāntaśiromaṇi
Dimensions: 24.2 x 10.8 cm x 170 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 5/2619
Remarks: w Tattvacintāmaṇi b Haridāsa, golādhyāya; A 1064/13

Reel No. B 330/3

Inventory No. 82104

Title [Gaṇitatattvacintāmaṇi]

Remarks commentary on Bhāskara’s Siddhāntaśiromaṇi

Author Lakṣmīdāsa (cf. B 330-9 colophon)

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged by mouse

Size 24.2 x 10.8 cm

Binding Hole none

Folios 165?

Lines per Folio 9–17 aniyata

Foliation figures in the right margin on the verso; many folios are re-numbered

Place of Deposit NAK

Accession No. 5/2619

Manuscript Features

Excerpts

Beginning

śrīgaṇeśo vijayate

yaḥ padmodbhavadevadānavapitṛn kṣoṇītalasthakṣapā-
haḥsaṃdhyādivibhāgabodhitajagatprāgbhāramadhyāṃtakṛt
gāḍhadhvāṃtanirohitākhilapadārthāṃn ātmabhābhir jjano-
dvegotthavyathaye vabhāsayati taṃ vaṃde grahāṇāṃ patiṃ 1

śrutismṛtivicāraṇā caraṇacārucittaḥ śucir
vivekavinayāspadaṃ sadupamanyugotraḥ kṛtī
mukuṃdacaraṇārccanā viracanāprapaṃcaḥ sudhīr
babhūva vibhavārcitārthijanasaṃcayaḥ keśavaḥ 2 (fol. 1v1–3)

End

śodhyāmānaṃ jātaṃ | śodhya vyāsena liptākṛtena | 24|38| sūryabhukti(!) 59|8 bhaktāptaṃ 2|21 asmin hare paṃcaguṇite jātā dvādaśa 12 haraḥ paṃcaguṇito smād bhājyāyā ravibhukteḥ paṃcaguṇāyā dvādaśabhaktāyāḥ phalaṃ 24|38 śodhyavivaṃ | bhūbhāmane 1151 liptībhūtena 115|24 (fol. 117v8–10; end of the last existing folio)

Microfilm Details

Reel No. B 330/3

Date of Filming 27-07-1972

Exposures 175

Used Copy Kathmandu (scan)

Type of Film positive

Remarks The same manuscript is microfilmed on A 1064/13.

Catalogued by JU/MD

Date 07-06-2013