B 36-34(1) Devīmāhātmya

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 36/34
Title: Devīmāhātmya
Dimensions: 20.5 x 5 cm x 48 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 262
Acc No.: NAK 1/1608
Remarks:

Reel No. B 36-34

Title Devīmāhātmya

Subject Purāṇa

Language Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 20.5 x 5.0 cm

Binding Hole 1

Folios 52

Lines per Folio 7

Foliation letters in the left margin of the verso

Date of Copying NS 262 (~ 1142 AD)

Place of Deposit NAK

Accession No. 1-1608

Manuscript Features

The bundle consists of two manuscript, the Devīmāhātmya with 42 folios and a Mālinīstava with 6 folios. A couple of prakīrṇapattrāṇi have been attached at the end, most of them with the script rubbed off.

The number 17 has been skipped in foliation.

Excerpts

Beginning

oṃ namaś caṇḍikāyai ||

mārkkaṇḍa uvāca ||

sāvarṇṇiḥ sūryatanayo yo manuḥ kathyate 'ṣṭamaḥ |
nisāmaya tadutpattiṃ vistarād gadato mama ||
mahāmāyānubhāvena yathā manvantarādhipaḥ |
sa babhūva mahābhāgaḥ sāvarṇṇis tanayo raveḥ ||
svārociṣe ntare pūrvve caitravaṅśasamudbhavaḥ |
suratho nāma rājābhūt samaste kṣitimaṇḍale ||
tasya pālayataḥ saṃmyak(!) prajāḥ putrān ivaurasān |
babhūvuḥ śatravo bhūpāḥ kolāvidhvansinas tathā ||
tasya tair abhavad yuddham atiprabaladaṇḍinaḥ |
nyūnair api sa tair yuddhe kolāvidhvansibhir jitaḥ ||
tataḥ svapuram āyāto nijadeśādhipo bhavat |
ākrāntaḥ sa mahābhāgas tais tadā prabalāribhiḥ ||
amātyair balibhir duṣṭair durbbalasya durātmabhiḥ |
kośo balañ cāpahṛtan tatrāpi svapure tataḥ |
tato mṛgayāvyājena hṛtasvāmyaḥ sa bhūpatiḥ |
ekākī hayam āruhya jagāma gahanam vanam ||
sa tatrāśramam adrākṣīt dvijavaryasya medhasaḥ |
praśāntasvāpadākīrṇṇaṃ muniśiṣyopaśobhitam || (fol. 1v1-2r2)

Sub-Colophons

iti mārkkaṇḍeyapurāṇe sāvarṇṇike devīmāhātmye mahāmāyotpattiḥ || (fol. 6v6)

iti mārkkaṇḍeyapurāṇe mahiṣāsuravadhaḥ || || (fol. 14r4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike devīmāhātmye ..tānugamano nāma (fol. 22v6)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike devīmāhātmye caṇḍamuṇḍavadhaḥ || || (fol. 26 r1)

iti mārkkaṇḍeyapurāṇe devīmāhātmye nisumbhavadhaḥ || || (fol. 32v3-4)

iti mārkkaṇḍeyapurāṇe sāvarṇṇike devīmāhātmye sumbhavadhaḥ || || (fol. 34v2)

mārkkaṇḍeyapurāṇe sāvarṇṇike devīmāhātmye sumbhanisumbhavadhaḥ samāptaḥ || || (fol. 41r1-2)

End

devy uvāca ||

svalpair ahobhir nṛpate svarājyaṃ prāpsyate bhavān ||
hatvā ripūn askhalitaṃ tava tac ca bhaviṣyati
mṛtaś ca bhūya saṃprāpya janma devād vivaśvataḥ ||
sāvarṇṇiko nāma manur bhavān bhuvi bhaviṣyati ||
vaiśyavaryaḥ tvayā yac ca vṛtaṃ matto bhivāñchitam ||
tam prayacchāmi saṃsiddhyai tava jñānaṃ bhaviṣyati ||

mārkkaṇḍa uvāca ||

iti datvā tayor devī yathābhilaṣitam varam ||
babhūvāntarhitā sadyo bhaktyā tābhyām abhiṣṭutā ||
evan devyā varaṃ labdhvā surathaḥ kṣatriyarṣabhaḥ ||
sūryāj janma samāsādya sāvarṇṇir bhavitā manuḥ || (fol. 42v2-6)

Colophon

iti mārkkaṇḍeyapurāṇe sāvarṇṇike devīmāhātmye sāvarṇṇikākhyānaṃ samāptam || samvat 262 aśvinikṛṣṇatrayodaśyāṃ likhitam idaṃ || || (fol. 42v6-7)

Microfilm Details

Reel No. B 36-34a

Date of Filming 07-11-1970

Used Copy Kathmandu

Type of Film positive (scan)

Catalogued by AM

Date 30-04-2012