B 379-33 Śivasaṃhitā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 379/33
Title: Śivasaṃhitā
Dimensions: 27.2 x 14 cm x 25 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 7/19
Remarks: subject uncertain;



Reel No. B 379/33

Inventory No. 66804

Title Śivasaṃhitā

Remarks

Author

Subject Karmakāṇḍa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 27.2 x 14.0 cm

Binding Hole(s)

Folios 25

Lines per Page 12

Foliation figures on the verso, in the upper right-hand margin under the abbreviation śi.saṃ and in

the lower right-hand margin under the word śiva.

Scribe Maṇirāma

Date of Copying khaga-madhya-yutendu ŚS 1712 ?

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 7/19

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namo namaḥ


ekaṃ jñānaṃ nityam ādyantaśūnyaṃ


nānyat kiñcid varttate vastu satyaṃ


yadbhedo smin nindriyopādhinā vai


jñānasyāsyābhāsate nānyathā vai 1


atha bhaktānurakto hi bhaktiyogānuśāsanaṃ


īśvaraḥ sarvabhūtānāṃ ātmamuktipradāyakaḥ 2


tyaktvā vivādaśīlānā(m) mataṃ durjñānahetukaṃ


svātmajñānāya bhūtānām ananyagatacetasāṃ 3


satyaṃ kecit praśaṃsanti tapaḥ śaucaṃ tathāpare


kṣamāṃ kecit praśaṃsanti kecid vairāgyam uttamam 4 (fol. 1v1–5)



«End»


ya idaṃ paṭhate nityaṃ ādyopāntaṃ vicakṣaṇaḥ


yogasiddhir bhavet tasya krameṇaiva vicakṣaṇaḥ


sa mokṣaṃ labhate dhīman ya idaṃ nityam arcayet


mokṣārthibhyaḥ sa sarvebhyaḥ sādhubhyaḥ śrāvayed api


kriyāyuktasya siddhiḥ syāt akriyasya kathaṃ bhavet


tasmāt kriyāvidhānena kartavyā yogipuṃgavaiḥ


yadṛcchālābhasaṃtuṣṭaḥ saṃtyaktvā antarasaṃjñakaṃ


gṛhasthaḥ sakalāśeṣe yuktaḥ syād yogasādhanaiḥ


gṛhasthānāṃ bhavet siddhir īśvarāṇāṃ janena vai


yogakriyābhiyuktānāṃ tasmāt saṃyatate gṛhī


gehe sthitvā putradārādipūrṇe


saṃgaṃ tyaktvā cāntare yogamārge


siddhieś cihnaṃ vīkṣapaścād gṛhasthaḥ


krīḍecchaive manmataṃ sādhayitvā 647 (fol. 25r1–7)


«Colophon(s):»


iti śivasaṃhitā īśvaraproktā samāptā śrīivaprītir astu


khagamadhyayutendu vatsare ((smin))


śuci kṛṣṇe smarayugdharājavāre


likhitā śivasaṃhitā śiviktā


maṇirāmeṇa gagīr gurūn praṇamya (fol. 25r7–9)



Microfilm Details

Reel No. B 379/33

Date of Filming 18-12-1972

Exposures 30

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by MS/RA

Date 27-06-2013

Bibliography