B 39-10 Haṭhayoga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/10
Title: Haṭhayoga
Dimensions: 24.5 x 10.5 cm x 10 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/1110
Remarks:


Reel No. B 39-10 Inventory No. 23662

Title Haṭhayogapradīpikā

Author Svātmārāmayogīṃdra

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fols. 1–9v, 16v–17r

Size 10.7 x 24.8 cm

Folios 10

Lines per Folio 7

Foliation figures in lower rigt-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 1/1110

Manuscript Features

Available fols. 10r–16r, 17v–20v,

few letters are eligible on the exposures 10 and 11.

Excerpts

Beginning

yogī jarāvimuktaś ca ṣoḍaśābdavayā (!) bhavet ||

anargalā suṣumṇāsu (!) haṭhasiddhiś ca jāyate ||

vapuḥ kṛśatvaṃ vadane (2) prasannātā

nādasphūṭatvaṃ nayane ca nirmmale ||

ārogyatā viṃdujayognidīpanaṃ

nāḍīṣu siddhi (!) haṭhasiddhilakṣa(3)ṇaṃ || (fol. 10r1–3)

End

vāyumārgeva saṃcāre saphalaṃ labhate mahā (!) ||

tatoṣṭaguṇam aiśvaryam satyam ityā(7)ha śaṃkaraḥ ||

manasthairyo (!) sthi[[ro]] vāyuḥ tato viṃdu sthiro bhavet ||

viṃdusthairyād ayāsatvaṃ piṃḍāsthairyaṃ prajāyate ||

iṃdri(8)yāṇāṃ mano nātho mano nāthaś ca mārutaḥ ||

mārutasya layonāthas taṃ nāthalayam āśrayet ||

svayam evāstu vā- (fol. 20v6–8)

«Sub-colophon:»

ityārāmayogīṃdraviracitāyāṃ haṭhapradīpikāyāṃ dvitīyodhyāyaḥ || (fol. 10r3)

ityātmārāmayogīṃdraviracitāyāṃ haṭha(2)pradīpikāyāṃ tṛtīyodhyāyaḥ || (fol. 19r1–2)

Microfilm Details

Reel No. B 39/10

Date of Filming 21-12-1970

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks text begins from fols.10r,

Catalogued by MS

Date 30-03-2007

Bibliography