B 39-13 Yogasaṃgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/13
Title: Yogasaṃgraha
Dimensions: 26.5 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 4/146
Remarks:


Reel No. B 39-13 Inventory No. 83186

Title Yogasaṃgraha

Remarks a basic text with commentary

Subject Yoga

Language Sanskrit, Nepali

Manuscript Details

Script Devanagari

Material paper

State incomplete, missing fol. 3r-3v

Size 26.7 x 12.8 cm

Folios 7

Lines per Folio 11

Foliation figures on the verso, in the upper left-hand margin under the marginal title yoga. and in the lower right-hand margin under the word śrīḥ

Place of Deposit NAK

Accession No. 4/146

Manuscript Features

Text is written by pītāmbaranātha for śrī3chandrashumahsera

Text is scattered and begins from exp.8b,

Excerpts

«Beginning of the root text:»

(5) śrīgaṇeśāya namaḥ ||

yasmāt paraṃ jagad idaṃ na vibhāti kiṃcit

tasmai sukhātmavibhave nama iśvarāya (!)

yasmin mano(6)nigamavāg api naiti sākṣāt

kṛṣṇāt paraṃ kim api tattvam ahaṃ na jāne || 1 ||

śrī[[candra]]varmaṇāṃ yogabodhāyānekatantra(7)taḥ

sāraṃ sakṣipya śuddhānāṃ (!) kriyate yogasamgrahaḥ || 2 || (fol. 1v5–7)

«Beginning of the commentary text:»

śrīgaṇeśāya namaḥ ||

lokanāthaṃ guruṃ vande paramānandadāyakam

yatkṛpāleśamātreṇa śiṣyāḥ saṃsārapāragāḥ || 1 ||

ke(2)vala caitanya ra ānandasvabhāva bhayākā śrīparameśvaradeṣī bhinna bhaikana yo kāryakāraṇasvarūpa bhayāko jagat kehī(3) chaina jauna prarabrahmalāi sākṣāt bhanyāko lakṣaṇāvṛtti nabhai mana ra upaniṣatharu pani pratipādanagarna saktai(4)nan yestā śrīkṛṣṇaparamātmādeṣi arko tattva bhanyāko vastu mailhe kehi jānyāko chaina taskāraṇa tinai parabra(8)hmalāi ma na[[ma]]skāra garchu || 1 || (fol. 1v1–4, 8)

«End of the root text:»

sarvagaṃ (7) saccidātmānaṃ jñānacakṣur nirī(8)kṣate ||

ajñānacakṣur nekṣate bhāsvantaṃ bhānumān iva || 66 ||

tanuṃ tyajatu vā kāśyāṃ śvapacasya gṛhe thavā ||

jñānasaṃprāptisamaye mukto sau (9) vigatāśayaḥ ||67 || (fol. 8v7–9)

«End of the commentary text:»

tatvajñā(11)nabhayāpachi jñānīle kāśī jastā puṇyakṣetramā śarīra tyāgagaros tāpanī caṃḍālakā gharamā śarīratyāga garos tāpanī  jñāna(12)hunyāvittikai manako vāsanā chuyyako hunāle muktai huncha || 67 || (fol. 8v10–12)

«Colophon of the root text:»

iti śrī(9)yogasaṃgrahanāmaka yogagranthaḥ samāptaḥ || || śrīkṛṣṇāya namaḥ || ❁ || (fol. 8v9)

«Colophon of the commentary text:»

iti śrīyogasaṃgrahanāmaka yogagraṃthaḥ samāptaḥ || śubham || (fol. 8v12)

Microfilm Details

Reel No. B 39/13

Date of Filming 21-12-1970

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-03-2007

Bibliography