B 39-16 Yogakathana

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/16
Title: Yogakathana
Dimensions: 20 x 6 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2722
Remarks:


Reel No. B 39-16 Inventory No. 83072

Title Yogakathana

Remarks Assigned to the Markaṇḍeyapurāṇa

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 20.4 x 6.0 cm

Folios 14

Lines per Folio 5

Foliation figures in middle left-hand margin of the verso with word śrī

Illustrations on the exposure 2, 3

Place of Deposit NAK

Accession No. 5/2722

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ brahmaṇe || ||

dattātreya uvāca ||

jñānapūrvo pi yo yogo jñānena saha yoginaḥ |

sā muktir brahmaṇā caikyam anaikyaṃ prā(2)kṛtair guṇaiḥ ||

muktiyogo ttathā (!) yogaḥ saṃgatyāgān mahīyate |

saṃgaduḥkhodbhavaṃ duḥkhaṃ mamatvāsaktacetasāṃ || (fol. 1v1–2)

End

yas tu vedanara samyak tathā dhyāyati vā punaḥ |

saṃsāracakram utsṛjya tyaktatrividha(3)baṃdhanaḥ ||

prāpnoti brahmanilayaṃ paramaṃ paramātmani |

prakṣīṇakarmavaṃdhaś ca jñātvā mṛtyum upasthitaṃ ||

utkrāṃtikā(4)le saṃsmṛtya punar yogatvam archati(!) |

tasmād asiddhayogena siddhayogena vā punaḥ ||

jñeyān parichāni (!) sadā yenotkrāṃ(5)to na sīdati || (fol. 14r2–5)

Colophon

iti śrīmārkkaṇḍeyapurāṇe yogakathanaṃ nāma caturthapaṭalaḥ samāpteti ||  || ||  cikitsākathanaṃ nāma prathamaḥ paṭalaḥ || (fol. 14r5)

Microfilm Details

Reel No. B 39/16

Date of Filming 21-12-1970

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 30-03-2007

Bibliography