B 39-18 Svadehabrahmajñāna

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/18
Title: Svadehabrahmajñāna
Dimensions: 23.5 x 9.5 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/6570
Remarks: subject uncertain;


Reel No. B 39-18 Inventory No. 73459

Title Svadehabrahmajñāna

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 23.7 x 9.3 cm

Folios 4

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the marginal title svadeha bra jñā. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit NAK

Accession No. 5/6570

Manuscript Features

Excerpts

Beginning

oṃ namaḥ śrī avyaktarūpāya namaḥ || ||

|| śrīdevy uvāca

pṛthivyāpas tathā tejo vāyur ākāśam eva ca |

pañcatattvaṃ (!) gatāḥ sṛ(2)ṣṭiḥ punaḥ kutra vilīyate || ||

śrī īśvara uvāca ||

prathamaṃ śūnyam avyaktaṃ dvitīyaṃ dhūmam eva ca |

tṛtīya (!) tejam utpannaṃ caturthe (3) āpa (!) jāyate |

pañcame pṛthivī jātā pañcatattvaṃ prajāyate | (fol. 1v1–3)

End

ekopi brahmaṇo jñānaṃ (7) yatra cintāṃ vinā manaḥ (!) |

eta(8)t te kathitaṃ jñānaṃ brahmajñānasya tattvataḥ |

etac ca sarvasantoṣā (!) yatra cintāṃ vinā manaḥ (!) |

ṣaṭcakre ṣoḍaśādhārākāśatrayasacakrakam |

svadehe (!) yo (!) na jānanti kathaṃ dhyāyanti yogina |

ākāśam āsanaṃ kṛtvā mano jñātvā suniścalam |

aham e(1)vam (!) idaṃ sarvaṃ siddhāḥ paśyanti te sukham |

kāśyāṃ vāsaḥ satāṃ saṅgo gaṅgāmbhaḥ śmbhupūjanam |

brahmajñānasamo dharma (!) nānyo (2) dharma (!) vidhīyate || (fol. 4r7–9 and 4v1–2)

Colophon

|| iti śrī umāmaheśvarasamvāde svadehabrahmajñānaṃ (2) samāptaḥ (!)  || || śubham || || (fol. 4v2)

Microfilm Details

Reel No. B 39/18

Date of Filming 22-12-1970

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 03-04-2007

Bibliography