B 39-1 Yogasūtra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 39/1
Title: Yogasūtra
Dimensions: 25 x 16 cm x 78 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/7341
Remarks:

Inventory No. B 39-1

Title Yogasūtra + Yogagirīśabhāṣya

Remarks

  • According to the index card, this MS is a continuation of B 38-37 Yogasūtra, which was not available to me during the preparation of this entry.
  • This MS is bound in a book-form. The texts of the mūla and vyākhyā are separated by respective headings. The line numbers in this entry don't account for these headings.

Author *Patañjali + Girīśavallabha

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material copy book

State incomplete

Size 16 x 25

Binding Hole(s) no binding holes

Folios 49 pages

Lines per Folio ca. 16-20

Foliation each page (each side of the page) is continuously numbered in the middle of the upper hand margin

Place of Deposit NAK

Accession No. 5 - 7341

Manuscript Features

Excerpts

Beginning

mūla
vitarkā hiṃsādayaḥ kṛtakāritānumoditā lobhakrodhamohapūrvakā mṛdumadhyādhimātrā duḥkhajñānānantaphalā iti pratipakṣabhāvanam || 34 ||

bhāṣya
vitarketi ○ || lobhakrodhamohapūrvakā , lobhakrodhamohābhiprāyeṇa , kṛtāḥ pūrvakṛtāḥ kāritāḥ kariṣyamāṇāḥ anumoditāḥ antena kariṣyamāṇe sahacārakā hiṃsādayaḥ parakleśādayaḥ vitarkā(!) , tajjanyakuśritamānasacintā mṛdumadhyādhimātrā nyūnamadhyātimātra⟪+⟫tvena āduḥkhājñānānantaphalā iti samastadu(ḥ)khājñānānantaphaladāyakā bhavanti pratipakṣā(!) teṣāṃ viparītacīntanaṃ(!) bhāvanam sa⟪+⟫[[dvā]]sanāṃ vadanti . || 34 || ||

mūla
ahiṃsāpratiṣtāyāṃ tatsannidhau vairatyāgaḥ 35 ||

bhāṣya
ahiṃseti ○ || āpratiṣṭāyaṃ ⟪++⟫ sakalajanānām utkarṣe sati , tatsannidhau , tatsaṃbandhiṃ svasthotkarṣā prāpneṣi vairatyāgaḥ yadā manasi vairaṃ na bhavati ahiṃsā(!) so [']py ahiṃ[[sā]] vadanti , anyārthaḥ hiṃsādharmas tyāge tatsaṃbandhini vairatyāgo [']py ahiṃsaiva bhavati , vā , ahiṃsāpratiṣṭḥāyāṃ ahiṃsādharmeṇa sthite tatsannidhau tasya puruṣasya sāmipye vairatyāgaḥ kalahatyāgo bhavati || 35 ||

mūla
satyapratiṣṭhāyāṃ kriyāphalāśrayatvam || 36 ||

bhāṣya
satyeti ○ || satyapratiṣṭhāyāṃ satyavrataniṣṭhāyāṃ mumukṣudharme kriyā(!) sakalasakāmakṛtakāryyāḥ phalāśrayatvaṃ phalavatvaṃ bhavati tā(!) kriyā mokṣārthena[[++]] mumukṣ(ū)ṇāṃ tu niṣkāmaiva kriyā(!) sāmarthā bhavanti || 36 || || ||

mūla
asteyapratiṣṭhāyāṃ sarvaratnopasthānam || 37 ||

bhāṣya
asteyeti ○ || asteyapratiṣṭhāyāṃ paradravyasyālaulupyatā(!) dharmeṇa pratiṣṭhāyāṃ sarvaratnopasthānam sakalaratnānāṃ prāptir bhavati || manasi ca parituṣṭe ko [']rthavān ko daridraḥ ||<ref> Bhartṛharisubhāṣitasaṃgraha 177 (Kosambi p. 70) </ref> bhartrihari || 37 || || || (p.30 l1 - p.31 l14)

<references/>

End

mūla
puruṣārthaśūnyānāṃ guṇānāṃ pratiprasavaḥ kaivalyaṃ svarūpapratiṣṭhā vā citiśaktir iti || 34 ||

bhāṣya
puruṣārtheti || guṇānāṃ gauṇikavipa(r)yāṇāṃ(!) śūnyānāṃ vinaṣṭabhūtānāṃ puruṣāṇāṃ puruṣārthaṃ puraḥ uṣātīti(!) puruṣaḥ puraḥ deha[[tra]]yāt vā lokatrayāt uṣati , uṣadāhe(!) dhātoḥ dehatrayo cicchaktyā lokatraye vidyucchaktyā nairantare(!) tāpayatīti puruṣaḥ tapanaḥ sūryaḥ tasya ardhabhāmaṇḍalarūpadvārā jagatāṃ sṛṣṭisthityantakāriṇī mahimāyā(!) bodhasya pratiprasavaḥ nairantareṇāntaḥkaraṇe prakaṭo bhavati , vā , athavā citiśaktiḥ dehatrayāntare vyavsitā ca yatadharmavibhūṣitā yā citiśaktir asti , sā , svarūpapratiṣṭhā dehatrayeṣu vyāpaka++ saṃpratiṣṭhitā bhavati || kaivalyaṃ mokṣapadam aśnute || iti yogassya tātparyārthaṃ samāptaṃ śubham

prārthanā
gāyatrī padalakṣyāy(ai) bhargāy(ai) paramātmane |
sāvitrī citsvarūpāyai vidyucchaktyai namāmy aham || 1 ||

akṣobhyasūryarūpāya bhāmaṇḍalavibhūṣiṇe ||
cidacidvyāptirūpinyai tārāśaktyai namāmy aham || 2 ||

sakalakutarkavināśaṃ hṛdayasubodhaṃ pramodārthaṃ | (!)
śrītāriṇīvaraprasādād bhāṣyo yaṃ prakarotu vedadharmīṇāṃ || (!) 3 ||

nepālākṣitipālabhūminivasan gargākhyagotrānvayo gaṅgānāthabhiṣakvarasya tanayo vāgīśvarīgarbhajaḥ ||
vipro jyośigiriśavallabhasudhir yogasya śūtrasya(!) ca nānāśāstravilokya vedasu matair bhāṣyaṃ cakārādhunā || 4 ||

graha[9]ṣaḍ[6]nava[9]candre[1] [']bde vikramārkaprasāsite(!) ||
balānāṃ sukhakaudhārthaṃ(?) bhāṣyaṃ kṛtvā prakāśitaṃ || 5 ||

durdavavivasenaiva(?) dharmālayanivāsinā ||
bhikṣuṇā vaikṛtaṃ(!) bhāṣyaṃ budhair āḍhyaiḥ surakṣaya || 6 || (p. 76 l15 - p. 78 l4)

Colophon

Subcolophon(s)

iti śrīgaṅgānāthasunū(!)vāgeśvarīgarbhajñahirīśavallabhaśarmaṇa(!) viracitāyāṃ pātañja(!)yogaśūtrasa(!) yogagirīśabhāṣye sādhananirdeso(!) nāma dvitiyādhyāyasamāptam śubha X (p. 41 l1-3)

iti śrīgaṅgānāthasūnuvāgeśvarīgarbhajaḥ yadunāthāparanāma(!?) girīśavallabhajośī(!)sarmana(!) viracitāyāṃ pātañjalayogaśūtrasya(!) yogagirīśabhāṣye vibhūtipādo nama tṛtiyo [']dhyāyaḥ samāptam śubham (p. 61 l1-4)

End Colophon

iti śrīgaṅgānāthasūnuvāgeśvarīgarbhajayadunādhaparanāma(?!) girīśavallabhajyośiśarmaṇā viracitāyāṃ pātañjalayoagaśūtrasya(!) yogagirīśabhāṣye kaivalyapādo nāma caturtho [']dhyāyasamāptaṃ śubham
samāptaś cāyaṃ graṃthaḥ śubhaṃ bhū+r+ (p. 78 l1-4)

Microfilm Details

Reel No. B 39-1 (continuation of B 38-37 Yogasūtra)

Date of Filming 21.12.1970

Exposures 28

Used Copy Berlin

Type of Film positive

Catalogued by AK

Date 15:49, 9 February 2012 (UTC)

Bibliography