B 39-21 (01) Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 39/21
Title: Gorakṣaśataka
Dimensions: 27.5 x 12.5 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date: AD 1802
Acc No.: NAK 4/85
Remarks:


Inventory No. B 39-21 (01) (part of B 39-21b)

Title Gorakṣaśataka + Yogataraṃginī (commentary on the first)

Remarks

  • The verse order of Gorakṣaśataka diverges substantially from both the editions of the text available to me (Nowotny 1976; Kuvalayananda 1958)
  • In this entry the line numbers of the mūla and vyākhyā are counted separately (s. manuscript features below).

Author Gorakṣanātha + Bhagīratha

Subject Yoga (Haṭha)

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete: fols. 2 and 7 are missing

Size 27,5 x 12,5

Binding Hole(s) no binding holes

Folios 21

Lines per Folio mūla: 2-4; vyākhyā": 7-9

Foliation left hand margin of the verso: "Go○Śa + numeral"; right hand margin of the verso: "rāmaḥ + numeral".

Scribe (?!)

Date of Copying ŚS 1724 (~AD 1802)

Place of Copying

Place of Deposit NAK

Accession No. 4-85

Manuscript Features

The MS is layouted in such a way that the verses of the Gorakṣaśataka are written in the middle of the folios, whereas the text of the commentary is written above and below. In the following text excerpts the line numbers of Gorakṣaśataka and Yogatararaṃginī are counted separately.


Excerpts

Beginning

Gorakṣaśataka (mūla):
śrīguruve(!) namaḥ |
prāṇo dehe sthito vāyur apānasya nirodhanāt |
ekaśvasanamātreṇodaghāṭayed(!) gagane gatiṃ || 1<ref> 102 in Nowotny, 42 in Kuvalayananda. </ref> ||(!)
recakaḥ pūrakaś caiva kuṃbhakaḥ praṇasvātmakaḥ(!) ||
prāṇāyāmo bhave(!) tredhā mātrā[[dvādaśasaṃyutaḥ || 2||]]<ref> 103 in Nowotny, 47 in Kuvalayananda. </ref> mātrādvādaśasaṃyuktau niśākaradivākarau
doṣajālam ayaghnatau(!) jñātavyau yogibhis sadā 3 <ref> 104 in Nowotny, not in Kuvalayananda. </ref>(1v1-2r1)

Yogataraṃgiṇī (vyākhyā):
śrīgaṇeśāya namaḥ || maheśaṃ rameśaṃ dineśaṃ [[gaṇeśam]]pareśīṃ(!) girīśāṃ(!) guruṃ jñānamurttim ||
ṛṣendrādisiddhān munīn kāśyapādīn purīm sa sa(?)gaṃgāditīrthāni naumi || 1 ||

itthaṃ a+nād[[.]]igaragas(?) sādhitayamaniyamāsanāṅgatritayo jñātaṣaṭcakraṣoḍaśādharādiḥ paricitanāḍījālatatsaṃcārivāyugaṇo yogī caṃdratāradyanukūle sumuhūrtte gurugaṇēśādipūjanapūrvakaṃ maṃgalapāṭhasvastivācanādikaṃ kārayitvā śrīgurum ārādhya tadanu(jñ)ayā praṇayāmaṃ(!) kuryyād iti prānāyāmam ekāviṃśatiślokaiḥ prapaṃcayann ādau tasya mātrādibhedaṃ binduphalaṃ ca ṣadbhi(!) darśayati
praṇa iti || prāṇo nāma dehe sthitaḥ śarīrāṃ(!) narvatī(!) vāyuḥ apānasya mūlādhāravarttino 'pānavāyor nirodhanād ūrddhvam utthāpanāt ekaśvasanamātreṇa ye(?) kena śvāsocchvāsarūpavyāpāreṇa niruddheneti śeṣa(!) gagane suṣumṇagāṃtargatacidākāśe gatim udaghāṭayet(!) kuṇḍalī ruddhaṃ suṣumṇamukham udaghāṭya(!) gagane gatiṃ prāpayed ity arthaḥ || etac ca sati prāṇāyāmābhyāse kuṃbhakāvasthāyāṃ saṃbhavati || idānīṃ pūrvasūcitaprāṇāyāmasya bhedāt ādau darśati(!) || recaka iti (1v1-2r3)

<references/>

End

Gorakṣaśataka:
iti gorakṣaśatakaṃ yogaśāstraṃ janaṃ paṭhet
sarvapāpavinimukto(!) yogasiddhiṃ labhet te +vaṃ(!) 99 <ref> 199 in Nowotny, not in Kuvalayananda.</ref>
yogaśāstraṃ paṭhe(!) nityaṃ kim anyaiḥ śāstravistaraiḥ
yat svayaṃ cādināthasya nirgataṃ vadanāṃbujāṃ(!) 100 <ref> 200 in Nowotny, not in Kuvalayananda. </ref>
snātaṃ tena samastatīrthasalile dattādijebhyo(?)++

yajñānāṃ ca hutaṃ sahaśram(!) ayutaṃ devāś ca saṃpūjitā(!)

satyaṃ tena sutarppitāś ca pitaraḥ svargaṃ ca nītāḥ punar

yasya brahmavivāraṇe kṣaṇam api prāpnoti dhairyaṃ manaḥ

Yogataraṅginī:
sākṣān mokṣaprativādakaṃ yogaśāstram adhītya(!?) sarva(bhū)tam ityāha ○ snātam iti ○ tena puruṣeṇa samastatīrthānām sahaśraṃ(!) ayutaṃ cakṣa(!?)saṃkhyam ity arthaḥ hutaṃ devā brahmādayaś ca samyakpujitā(!) ○ tena pitaraś ca suṣṭutarppitā(!) svargaṃ ca nītāḥ prapitāḥ tenety uktaṃ yasya mana(!) brahmavicāraṇe kṣaṇamātram api dhair(yaṃ) prāpnoti , etat gaṃgāditīrthasnātādikaṃ yāvatphalaṃ dadāti tāvat , tāvatphalaṃ kṣaṇamātreṇāpi ātmaciṃtanarūpo yogo dadātīty arthaḥ ātmarūpānirṇayas tu tatvasaṃnahena yo nirṇītas tata eva jñātavyaḥ 101

athānukramasātaślokaiḥ ṣad iti samākhyātam anubaṃdhavan++++ ○(?)
yogasya ce(!) phalais sākaṃ ṣaḍaṃgāny āha sagate(!) 1
āsanapaṃcabhiḥ ślokaiḥ ṣaṭcakraṃ saptapaṃcabhiḥ
daśanāgras tathā tāsāṃ khyānāny api tathāṣṭabhi(!) (?)2
caturdaśabhir ākhyātās savyāpārā(vy)avāyaḥ (?)
ākhyāta(!) daśabhiḥ ślokair śakticālanam uttamam 3 ṣaḍviṃśatibhir ākhyāta(!) mahāmudrādipaṃcakaṃ
saptabhiḥ praṇavābhyāsaḥ prāṇāyāmapraśaṃsaṇaṃ 4
caturbhi(!) prāṇaṣaṃrodhī nāḍīṣuddhyai tathāṣṭabhi(!)
ekaviṃśatibhiḥ ślokai(!) prānāyāmo nijapyate 5
pratyāhāharaś ca triṃśaḍbhi(!) dhāraṇā navabhis tathā ||
caturvi(ṃ)śatibhi(!) dhyānaṃ samādhiś cāṣṭāpaṃcabhiḥ(!) 6
gorakṣaśatakābhyāsaphalaṃ ślokacatuṣṭayaiḥ ||
evaṃ kramānusāreṇa vyākhyātaṃ śatakarmmayā(!) 7
yad atra cāpalan tan me kṣatavyaṃ sādhubhi(!) yudhaiḥ(!)
yogīṣvaramahāvākye kasya no muhyate manaḥ 8
adhītya śrīguror etac chatakaṃ saharamyakaṃ
sanabhyase tato yogam anyathā vighnam āpnuyāt 9
khalāya bhaktiśūnyāya śiśnodararatāya ca
idaṃ rahasyaṃ no dadyād āntaḥsthā(!)jīvitakṣayaḥ 10
śāṃtāya vītarāgāya karmmasaṃśuddhacetase
bha(!)bhaktāyopadiśed yogan(!) rāsanāvāsitātmane(!) 13
cidāvaraṇabhaṃgāya gurubhaktis tu kevalā
paṭīyasī tamaḥśāṃtyai yathādīpaśikhāmalā 10
gurubhaktiṃ vināntaś(?) vimuktim icched vimūḍhadhīḥ
bhuktimuktiparibhraṣṭo nehāmutra sukha(!) lakṣet 11 (20v5-21v3)

<references/>

Colophon

āśīt(!) kāśyapavaṃśe śrīpremanārāyaṇaḥ sudhīḥ
brahmakarmmaviśuddhātmā satyavāg vaiṣṇavāgraṇīḥ 14
tasya patnī mahāśilā patidevāśritavratā
nāmnānnapūrṇathā(?) sūtaputrān udadhim samitān (?)15
ahaṃ teṣu tṛtīyo [']smī(!) nāmnā loke bhagīrathaḥ
nitāntanirmmalasvānto gurudevaprasādataḥ 16
sādhunām upakārāye mayā śrīśaṃkarājñayā
gorakṣaśatakavyākhyā kṛtā yogataraṃginī 17
alaṃkuryyād yathā gaṃgā jaṭājuṭaṃ mahesituḥ
tathā mano mumukṣūnām eṣā yogataraṃgiṇī 18
śāke veda[4] +i+u(?)[2](?) dvīpa[7] niśākara[1]samanvite 1724 kanyākaragate bhānau siddhā yogataraṃginī 19
iti śrīgorakṣaśatakavyākhyāyāṃ yogataraṃginyāṃ uttaraśatakaṃ samāptim agāt || || cha cha || (21v3-7)

Microfilm Details

Reel No. B 39-21

Date of Filming 22.12.1970

Exposures 20

Used Copy Berlin

Type of Film negative

Remarks part of B 39-21 Gorakṣaśataka

Catalogued by AK

Date 19:02, 6 February 2012 (UTC)

Bibliography

  • Nowotny, Fausta 1976. Das Gorakṣaśataka. Köln: K.A. Nowotny.
  • Kuvalayananda and S A Shukla. 1958. Gorakṣaśatakam : (With Introduction, Text, English Translation, Notes, Etc.). Lonavla [India]: Kaivalyadhama S.M.Y.M. Samiti.