B 39-21 (02) Gorakṣaśataka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 39/21
Title: Gorakṣaśataka
Dimensions: 27.5 x 12.5 cm x 22 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 4/85
Remarks:


Inventory No. B 39-21 (2) (part of B 39-21b)

Title Gorakṣaśataka + vyākhyā ?

Remarks In this entry line numbers of the mūla and vyākhyā are counted separately (s. manuscript features below).

Author Gorakṣanātha/ Gorakhanātha + ?

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete (only 3 fols. - numbered 23,23,24 - available), the last folio is difficult to read

Size 27,5 x 12,5

Binding Hole(s) no binding holes

Folios 3

Lines per Folio 2-3 of the mūla; 8 of the vyākhyā.

Foliation left hand margin of the verso: "Go○Śa + numeral"; right hand margin of the verso: "rāmaḥ + numeral".


Place of Deposit NAK

Accession No. 4-85

Manuscript Features

The MS is layouted in such a way that the verses of of Gorakṣaśataka are written in the middle of the folios, whereas the text of the commentary is written abow and below. In the following text excerpts the line numbers of Gorakṣaśataka and its vyākhyā are counted separately.


Excerpts

Beginning

Gorakṣaśataka (mūla):
yāvad vāyu(!) sthito dehe tāva(!) jīvanam ucyate ○
maraṇam tasya nikrāntis tato vāyu(!) niruṃdhayet 91 <ref> 91 in Nowotny, not in Kuvalayananda</ref>
yād(!) baddho maruṃ(!) dehe yāva(!) cittaṃ nirāmayaṃ ○ (!)
yāva (!) dṛṣṭi(!) bhruvor madhye tāvat kālabhayaṃ kutaḥ 92 <ref> 92 in Nowotny, not in Kuvalayananda</ref> (22r1-2)

(vyākhyā):
kiṃ ca yāvatkālaparyaṃtaṃ vāyuḥ prāṇadehe śarīre śvāsocchvāsarūpavyāpāraśa(kyatayā) sthito bhavati ○ tāvatparyaṃtaṃ jīvasmṛty(?) ucyate tasya vāyo(!) niṣkrānti(!) śarīrānirga(!) maraṇam ity ucyate ○ tata ātmājīvanamaraṇayo(!) prāṇavā(yv)adhīnatvātaṃ(!) prāṇāvāyup(!) avaśya(!) niruṃyet(!) 91

kiṃ ca yāvatparyaṃtaṃ marut prānavāyuḥ dehe baddhaḥ purvoktaprānāyāmena kuṃbhito bhavati yāvatparyyaṃtaṃ ca cittam nirāmayaṃ svasamīhitārthāntāra(!)vṛttyapekṣayā viṣayāṃtarākārāvṛttir āmayas tādṛśavṛttyaṃtararahitaṃ bhavati yāvatryaṃtaṃ(!) ca bhruvo madhye dṛṣṭi(!) niścalā bhavati ○ tāvatparyyaṃtaṃ kālāt mṛtyurūpād bhayaṃ kutaḥ api tu na kutaścid apity(!) arthaḥ (22r1-5)

<references/>

End

Gorakṣaśataka:
prajvala(!)jvalanajvālāprajam(!) ādityamaṃḍalaṃ
dhyātvā nābhisthitaṃ yogī prāṇāyāmī sukhī bhavet 99 <ref> 99 in Nowotny, 46 in Kuvalayananda. </ref>
prāṇaṃ ced iḍa(yā) pibet parimitaṃ bhūyo ['](nya)yā reca(ye)t

pītvā pi(ṃ)galayā samīraṇam atho baddhvā tyajed vāmayā

sūryyācandramasor a(ne)⁅na vi⁆dhin(ā) bimba(dvayaṃ) dhyā++

(śuddhā nā)ḍīgaṇā bhavaṃti yamināṃ māsatrayād ū⁅rdhva⁆taḥ 100 <ref> 100 in Nowotny, not in Kuvalayananda. </ref> (24r1-24v3)

vyākhyā:
prāṇam iti ○ ced yadi prāṇasamīraṇaṃ pūrvoktamātrā kālā parimitaṃ iḍayā vāmanāprā(!) pibet tarhi parimitakālaṃ baddhvā kuṃbhayitvā anyayā piṃgalayā parimitakālena śanai recayet ○ na tu iḍayā cety arthaḥ bhūyaḥ punaḥ piṃgalayā parimitaṃ prāṇaṃ pītvā kuṃbhayitvā pūrvavat vāmayā recayet ○ atho anena vidhinā prānāyāmaṃ kurvan ○ vāmanā(?) prāpūritasya(!) kuṃbhake caṃdrabiṃba(!) dakṣiṇanā prāpūritasya(!) kuṃbhake sūryyabiṃbaṃ evaṃ(!) sūryyācaṃdramasor biṃbadvayaṃ prāṇāyā++++nasya rūpaṃ ++ ādityaḥ prāṇa iti ++dhyāyatāṃ yamināṃ prā++yāt(!) ūrddhvataḥ māse trayā ++++nāḍigaṇā śuddhā bhavaṃti tathā ca nāḍiśuddhyarthaṃ ṣaṭkarmmapariśramo nādarttavyaḥ kaphādidosa(!)samye tu +++++vakṣakatvam iti bhāvaḥ atra devatā dvaṃdve cety sūtrena +tor dvaṃdva iti sūtrād ++padānuvṛttau ++++++ prasi⁅ddh⁆++ācaryyasya parigrahārthaṃ mṛtenaikahavir +++māhacaryyasya prasi+(ca. 18 illegible akṣara's)+sthite ○ sūryyācandramasos tu tādṛśasāhacaryyasyāprāsa+(ca. 18 akṣara's illegible)+ tan na○ tapo++pi sannikarṣaviprakarṣābhyāṃ darśapaurṇamāsīnirupa(ca. 18 akṣara's illegible)+siddhasyopalabhyamānatayā ānaja(?)pravṛttau bādhakābhavāt ○ tathā+(ca. 18 akṣara's illegible)+masossā(?)paurṇamāsīya parassa+ (24r5-24v8)

<references/>

Colophon

iti gorakṣa(!) samāptam śubha(!) (24v in the right hand margin)

Microfilm Details

Microfilm Details

Reel No. B 39-21

Date of Filming 22.12.1970

Exposures 4

Used Copy Berlin

Type of Film negative

Remarks part of B 39-21 Gorakṣaśataka

Catalogued by AK

Date 11:57, 7 February 2012 (UTC)

Bibliography

  • Nowotny, Fausta 1976. Das Gorakṣaśataka. Köln: K.A. Nowotny.
  • Kuvalayananda and S A Shukla. 1958. Gorakṣaśatakam : (With Introduction, Text, English Translation, Notes, Etc.). Lonavla [India]: Kaivalyadhama S.M.Y.M. Samiti.