B 39-23 Matsyendrasaṃhitā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/23
Title: Matsyendrasaṃhitā
Dimensions: 20.5 x 16.5 cm x 23 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 5/2717
Remarks:


Reel No. B 39-23 MTM Inventory No.: 38123

Title Matsyendrasaṃhitā

Remarks MTM contains Matsyendraśataka and matsyendrasaṃhitā

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 20.5 x 16.5 cm

Folios 18

Lines per Folio 16–20

Foliation figures in middle top margin of the folio

Place of Deposit NAK

Accession No. 5/2717

Manuscript Features

On the last exposure 26 of the MTM is written

maithilākṣarapustakād aśuddhaprāyād uddhṛtya likhiteyaṃ saṃhitā haṭhayogapradīpikāsthitānupūrvī militā ślokā madhye madhye tyaktās tata eva pūraṇīyā viśeṣamātram uddhṛtam | mudritahaṭhayogapradīpikāyāṃ atra ca vidyamānānāṃ ślokānām api prāyaḥ kramo visaṃvādiriti dhyeyam

Excerpts

Beginning

oṃ namaḥ paramātmane |

(2) namostu parameśāya brahmaṇē yogarūpiṇe ||

(3) yenopadiṣṭā vivdhā haṭhavidyā jagattraye || 1 ||

(4) śāradānandacauraṅgīmīnagorakṣabhairavāḥ ||

(5) macchīndraṃ paripapracchur jñānaṃ tattvasya yatparam || 2 ||

(6) sa tac crutvā hṛṣṭamanā praṇamya manasā guruṃ |

(7) macchīndrasaṃhitāṃ vakti yogināṃ hitakāmyayā || 3 || (exp. 12, 1–7)

End

... atha vṛṣṭikaraṇām | (exp.22)

...

nirvāṇāpadavīrūpaṃ jñānam etat sanātanam |

muktyānandapradaṃ hy etat matsyendreṇeha bhāṣitaṃ ||

(9) iti vaḥ kathitaṃ sarvam ajñānadhvāṃtanāśanaṃ | (exp. 26, 8–9)

Colophon

iti matsyendrasaṃhitāyāṃ yogaśāstre jñānanirūpaṇam | samāptā ceyaṃ matsyendrasaṃhitetiḥ (!) | (fol. last r10–11)

Microfilm Details

Reel No. B 39/23

Date of Filming 22-12-1970

Exposures 27

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 04-04-2007

Bibliography