B 39-30 Harilīlāviveka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 39/30
Title: Harilīlāviveka
Dimensions: 25 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.: NAK 4/635
Remarks: or A 39/30

Reel No. B 39/30

Inventory No. 23271

Title Harilīlāviveka

Remarks

Author Hemādri

Subject (Vaiṣṇava) Darśana ?

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 25.0 11.0 cm

Binding Hole(s)

Folios 37

Lines per Page 11-12

Foliation figures in the lower right-hand margin on the verso

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 4/635

Manuscript Features

The lower left-hand margin of fol. 2 is damaged with the considerable loss of the text.

A scattered folio of an anonymous text appears after the colophon which reads as follows:

yoniṃ kuṃḍoṣṭ〈i〉ī hotur agrataḥ ||

kuryād īṣoś ca vṛttāṃtaḥ kuṃḍaṃ tat sarvalakṣaṇaṃ ||

yoniḥ ṣaḍ aṃgulāyāsā catur aṃgulavistṛtā ||

unnater dyaṃgulā proktā kuṃḍe hastamite budhaiḥ ||

Excerpts

«Beginning»

❁ oṁ namo vāsudevāya ||


namaḥ kṛṣṇāya (nityaika)saccidānaṃdarūpiṇe |

jagat sargavisargādisākṣiṇe ʼciṃtyaśaktaye |


rajayaṃti bopadevasya vāco vibudhasaṃstutāḥ |

ghanasārojvalālāsaḥ kṣīrodasyeva vīcayaḥ | 2


śrīmadbhāgavatasyānukramaṇī tadvinirmitā |

harilīlābhidhāne ʼyaṃ yathābuddhi vivicyate | 3 (fol. 1v1-4)


«End»

yasya [saṃ]varaṇe varaṇyaghaṭanāsphītāḥ prabaṃdhā daśa |

prakhyāṃtā nava(vi)dyake ʼpi (tithanirdha) /// dbhutaḥ |

sāhitye traya eva bhāgavatatatatvoktau trayas tasya bhu-<ref> This pāda is unmetrical.</ref>

vy aṃtarvāṇi śiromaṇer iha guṇāḥ ke ke na lokottarāḥ ||


lakṣmyā suvarṇalatayā vapuṣi prakāṃḍe

śriṣṭas ‥ ‥ ‥ ṣṭabakalaṃbitayā nitāṃtaṃ || (!)

sacchāyakaḥśitiruciḥ phalitas tamālas-

tāpaṃ vyapohatu bhavārkabhavaṃ harir nnaḥ ||

harilīlāviveko ʼyaṃ rāmarājasya veśmani ||

kaṭake racayāṃcakre tuṣṭyai hemādriṇā satāṃ | 3 || || (fol. 36r12-36v5)


<references/>


«Colophon»

iti śrīharilīlāvivekaḥ samāptaḥ || (fol. 36v5)

Microfilm Details

Reel No. B 39/30

Date of Filming 22-12-1970

Exposures 40

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 25-02-2013

Bibliography