B 39-5 Yogacintāmaṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 39/5
Title: Yogacintāmaṇi
Dimensions: 26 x 11 cm x 145 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/1337
Remarks:


Reel No. B 39-5 Inventory No. 83056

Title Yogacintāmaṇi

Author Śivānandasarasvatī (disciple of Rāmacandrasadānandasarasvatī)

Subject Yogadarśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 26.0 x 11.0 cm

Folios 145

Lines per Folio 9

Foliation figure on the verso, in the upper left-hand margin under the marginal title yo.ciṃ.and in the lower right-hand margin under the word rāmaḥ

Date of Copying ŚS 1714

Place of Deposit NAK

Accession No. 1/1337

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ

oṃ parabrahmaṇe yogagamyāya namaḥ

śrīdakṣināmūrttaye namaḥ

namo gurubhyo devībhyo yo(2)gibhyo haraye namaḥ

nityaṃ sūkṣmataraṃ cidekarasakaṃ muktaṃ viśuddhaṃ śivaṃ

nirddhūtākhilakalpanaṃ śrutiśiro gamyaṃ (3) pramāṇokti tam (!)

pūrṇaṃ dhāmavaśīkṛtā sumanasaḥ paśyanti yadyoginaḥ

sāndrānandam upāsmahe tad aniśaṃ svātma(4)prakāśaṃ mahaḥ 1 (fol. 1v1–4)

End

duḥkhaṃ garbhanivāsajaṃ śiśudaśā tāruṇyavārddhakayajaṃ

ji(4)tvāniṣṭaviyogajanitotakarṣāpakarṣodbhavam

dehaprāṇaviyogarogajanitaṃ kuṃbhīvipākādijaṃ

taṃ durvyādhimahau(5)ṣadhaṃ bhajata bhoḥ (!) śrīyogacintāmaṇim

dvijasevitaśākhasya śrutikalpataroḥ phalam

śamanaṃ bhavatāpasya yogaṃ (6) bhajata sattamāḥ (fol. 145v3–6)

Colophon

iti śrīmatparamahaṃsaparivrājakācāryaśrīrāmacandrasadānandasarasvatīśiṣyaśivānandasarasavatīviracite yogacintāmaṇau caturthaḥ paricchedaḥ samāptaś cāyaṃ yogacintāmaṇir granthaḥ śubham astu śake 1714 (fol. 145v6–7)

Microfilm Details

Reel No. B 39/5

Date of Filming 21-12-1970

Exposures 151

Used Copy Kathmandu

Type of Film positive

Remarks two exposures of fols 61v–62r, 142v–143r

Catalogued by MS

Date 29-03-2007

Bibliography