B 39-8 Jñānayoga

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 39/8
Title: Jñānayoga
Dimensions: 22.5 x 5.5 cm x 8 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: NAK 1/245
Remarks:


Inventory No. B 39-8

Title Hariharasaṃvāda Jñānayogaśāstra

Subject Yoga

Language Sanskrit

Manuscript Details

Script Newari

Material Paper

State complete

Size 22,5 x 5,5

Binding Hole(s) no binding holes

Folios 8

Lines per Folio 7

Foliation Numerals in the right hand margin of the verso. The left hand margin of the verso has interchangeably: jñānayoga/ jñāṅayoga(!)

Place of Deposit NAK

Accession No. 1-245

Manuscript Features

Excerpts

Beginning

oṃ svasti ||
śrīgaṇeśāya namaḥ ||
śrībhagavan uvāca ||
praṇamya śaṃkaraṃ devaṃ maheśvaraparāparaṃ
ātmabodhaprakāsasya(!) pṛcchatāṃ tatvam(!) uttamaṃ || sukṛtaṃ paramaṃ dhyānaṃ parāparatatparaṃ |(!)
utpattipralayaṃ nāsti bruhi me parameśvara ||

kailāśaśikhare ramye devadevajagadguruṃ |
praṇamya śirasā svāmin kṛṣṇa(!) vacanam abravīt ||

nirmmalañ ca nirākāraṃ niśṛtañ ca nirāmayaṃ |
nibhrāntikathitaṃ deva brahmajñānaṃ prakāśitaṃ ||

īśvarovaca(!) |
aśaṃkhya(!) brahmā na jānāmi koṭiviṣṇu pralayaṃ gatā |(?)
gaṃgāvāla(!)samo indra kiṃcitadhyāna(!) maheśvara ||(?)
ko sau brahmā bhaveśī ca indra kena pralayaṃ gatā |
viṣṇu kiṃ patitaṃ garbhe indraṃ bruhi maheśvara |
īśvarovacā ||
brahmā bodhanti śāstrāni mohitaṃ sakalaṃ jagat |
indrasya kalpate nityaṃ viṣumāyā ca varddhate ||
śrībhagavān uvāca ||
kiṃ dharmmaḥ sarvvadharmāṇām sarvvatīrtheṣu kiṃ phalaṃ |
kiṃ śaucyaṃ sarvadeheṣu kiṃpuṅyaṃ kāyaśodhanaṃ ||
īśvarovāca |
vyāpāraṃ sarvvadharmāṇāṃ svarggamārggañ ca tīrheṣu |
śaucyānāṃ yajñamārgeṣu puṅyeṣu kāyaśodhanaṃ ||
andhakāraṃ mahāghore duḥkhasaṃsārasāgare |
śṛṇu kṛṣṇa mahājñāni mahāpātakanāśanaṃ |
brahmahatyā surāpānaṃ mātu(!) gamanakilbiṣaṃ |
mucyate sarvvapāpebhyo dhyānam ekaṃ tataḥ kṣaṇaṃ || (1r1-1v6)


End

prāṇabindus tathā vāyu līnaś ca kurute tanuḥ |
brāhmaṇe athavā yogau(!) ātmayogo na vidyate |
karmmabaddhā punar jjanma narā(!) mokṣa(!) na gacchati(!) ||
tyajasaṃsārasaṃgas tu tejet(!) māyā ca vaiṣṇavī |
sadācintya vrajaṃ brahma dhyāyate paramaṃ padaṃ ||
paramānanda(!) yogendra paramākāsam(!) uttamaṃ |
saṃsārasya paraṃ duḥkhaṃ bhedyate svargamaṇḍale ||
yogadharmmeṣu yo līnaṃ dhanayavaṃśakulottamaṃ ||
tasya pāpakṣayaṃ yāti salile panminī(!) yathā ||
tasya mātā prasūtīnāṃ pitā teṣāṃ ca vidyate |
kulaṃ tasya pramāno pi yasya putro pi yogināṃ ||
pṛthivyām auṣadhī sarve rājate pūrṇimāśaśī |
tasya yogasya saṃpūrṇṇaṃ śubham īcchati(!) tāṃ śruti(!) ||
guhyākṣaraparaṃ kṛṣṇa paśyate ca mahā++ ||
(sā)marthasyāsāmarthau vā yathā icchā tathā kuruḥ(!) || (8r1-8v1)

Colophon

iti śrīhariharasaṃvāde jñānayogaśāstre saṃ(pūrṇaṃ sa)māptaṃ ||
śubham astu sarvvadā kāle || (8v1-v2)

Microfilm Details

Reel No. B 39-8

Date of Filming 21.12.70

Exposures 12

Used Copy Berlin

Type of Film positibe

Catalogued by AK

Date 15:04, 27 January 2012 (UTC)

Bibliography