B 40-1 (Bhagavad)Bhaktirasāyana

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 40/1
Title: (Bhagavad)Bhaktirasāyana
Dimensions: 25 x 11 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Darśana
Date:
Acc No.: NAK 5/1919
Remarks:


Reel No. B 40/1

Inventory No. 10239

Title Bhagavadbhaktirasāyana

Remarks

Author Madhusūdanasarasvatī

Subject Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.0 x 11.0 cm

Binding Hole(s)

Folios 27

Lines per Page 9

Foliation figures on the verso; in the upper left-hand margin under the abbreviation bhaktira. and in the lower right-hand margin under the word rāmaḥ

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/1919

Manuscript Features

Excerpts

«Beginning»

śrīkṛṣṇāya namaḥ ||

padanakhaniviṣṭamūrttibhir

ekādaśarūpatām ivāvahann iṣṭāṃ |

yaṃ samupāste giriśas

taṃ vaṃde naṃdamaṃdire kaṃcit || 1 ||

graṃthāraṃbhe saṃbhāvitavighnanivāraṇabudhyā bhagavad anudhyānarūpaṃ maṃgalaṃ aṃgīkjurvann ādau prekṣāpūrvakāripravṛty aṃgatayābhidheyaprayojanasaṃbaṃdhānāt (tatreṣṭa) śikhāgraṇir graṃthakāraḥ || (fol. 1v1-4)


«End»

haṃsagītāyāṃ ca

guṇodyā viśate ceto guṇāś cetasi ca prabhoḥ

katham anyonyasaṃtyāgo mumukṣor atititīrṣoḥ 8

guṇeṣu viṣayeṣu sva)bhāvato rāgādivaśāt〈aḥ〉 praviśati ceto ʼnubhūtā viṣayāvāsanārūpeṇa cetasi praviśaṃti-atititīrṣoḥ viṣayān atikramitum icchoḥ iti sanakādipraśnasyottaraṃ śrībhagavān uvāca

manasā vacasā dṛṣṭyā gṛhyate sair apīṃdriyaiḥ

aham eva namatto(!) yad iti budhyasva saṃjasā (!) 8

mana ādibhir yad gṛhyate tat tad aham evety arthaḥ aṃjasā tatvavicāreṇa etenaiva sarvātmako ʼham ity aṃjasāpy uttaram uktaṃ bhavati nanujāgra (fol. 27r5-27v2)


«Colophon»

Microfilm Details

Reel No. B 40/1

Date of Filming 22-12-1970

Exposures 34

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 27-03-2013

Bibliography