B 86-8 Abhisamayālokānyāṣṭasahasrikāprajñāpāramitāvyākhyā VS 1952 ~= 1895 AD

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 86/8
Title: Abhisamayālaṅkāra
Dimensions: 49 x 20 cm x 167 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/242
Remarks:


Reel No. B 86/8

Inventory No. 4940

Title Abhisamayālokānyāṣṭasahasrikāprajñāpāramitāvyākhyā

Remarks

Author Haribhadra

Subject Bauddha Sūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 49.0 x 20.0 cm

Binding Hole(s)

Folios 167

Lines per Page 13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation abhisamayā. and in the lower right-hand margin under abbreviation laṃkāra

Scribe Jyotimānada Vajrācārya

Date of Copying ŚS 1816, VS 1952, NS 1015 ~= 1895 AD

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/242

Manuscript Features

  • Fol. 1r is missing.
  • Fol. 138 is blank.
  • Fols. 88r, 90, 107 and143 are out of focus.
  • There are two exposures of fols. 122v–123r.

Excerpts

Beginning

ti || tasyāṃ śāstrasya vyabhicārābhāvāt || anabhidheyatvāśaṃkavyudāsārtham upadarśanīyeti cet na || abhidheyakathanād eva tadāśaṃkāyā vyudastvatvāt || nāpy abhidheyaviśeṣapratipipādayiṣayā tadupādānaṃ || abhidheyaviśeṣapratipādanād eva tasyāḥ pratipāditatvāt || tasya ca kiryāphalasya phalaṃ prayojanam upadarśanīyaṃ || tena vinā kriyāphalamātreṇa sūtre pravṛtyasambhavāt || tathā hy abhimatapradhānaphalārthī prekṣāvāṃs tadupāye pravartteta kāraṇam antareṇa kāṛyyasyāyogāt || avikalārogyasādhanānuṣṭhānenārogyaprāptivadupāyo jñāto ʼbhyasyamānaḥ svopeyaphaladāyaka ity upāyāvagamāya sūtre pravṛttis tasmāt pratyaṅgaṃ prādhānyena prayojanaprayojanam evāvaśyadarśanīyaṃ tac copāyabhūtasambandhādiśūnyena granthenāśakyan darśayitum iti || (fol. 1v1–4)



End

khyāto yo bhuvi puṇyakīrttinicayo vidvajjanālaṃkṛtas

tasmin sarvaguṇākare trikuṭukaśrīmadvi‥re śubhe ||

dānāl labdhamahodayasya karuṇādevasya dharmmo(!)tmanaḥ

sānāthyena sukhopadhānanilaye sthitvā vivekāspade ||


kurdhyat kuñjarakuṃbhapīṭhadalavyāśaktaśaktyātmanaḥ

puṇyābhyāsakṛtābhiyogajabalāt samyak tam ādāyitaḥ ||

rājye rājabhaṭādivaṃśapatitaśrīdharmmapālasya vai

tattvālokavidhāyinī viracitā satpañjike yam mayā ||


yo ʼlaṃkāro ʼbhisamaye tadālokapāśikā ||

prajñāpāramitāvyākhyā samāpteyaṃ śubhodayā ||


nyūnātirekaśaṃkāyāṃ vijñātavyo ʼdhunā budhaiḥ ||

granthasyāsya paricchedo mātur asyāḥ pramāṇataḥ || || (fol. 166v13–167r3)


Colophon

abhisamayālaṃkāroʼnyāṣṭasahasrikāprajñāpāramitāvyākhyā samāptā || ||


kṛtir iyam ācāryyabharibhadrapādānāṃ || ||

pakṣavānanandagoyute samvate || āṣāḍhakṛṣṇatrayodasyān tithau dine || likhiteyaṃ vajrācāryyajyotimānandena śubhaṃ bhūyāt || || || || || || || || || || || || śrīśāke 1816 śrīsamvat 1951 nepālīsamvat 1015 miti caitravadi 8 roja śubham (fol. 167r3–6)

Microfilm Details

Reel No. B 86/8

Date of Filming not indicated

Exposures 171

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 23-01-2012

Bibliography