B 87-1 Gaṇḍavyūhasūtra VS 1951 ~= 1894 AD

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 87/1
Title: Gaṇḍavyūha
Dimensions: 47 x 20.5 cm x 220 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date: VS 1951
Acc No.: NAK 3/237
Remarks:

Reel No. B 87/1

Inventory No. 21419

Title Gaṇḍavyūhasūtra

Remarks

Author

Subject Bauddha(Mahāyāna) Sūtra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 47.0 x 20.5 cm

Binding Hole(s)

Folios 220

Lines per Page 13

Foliation figures on the verso; in the upper left-hand margin under the abbreviation gaṇḍa. and in the lower right-hand margin under the word vyūha

Scribe

Date of Copying ŚS 1816, VS 1951

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/237

Manuscript Features

There are two exposures of fols. 8v–9r, 17v–18r and 72v–73r.

Excerpts

Beginning

oṁ namaḥ sarvvabuddhabodhisatvebhyaḥ

gaṇḍavyūhamahārṇavastotraninādibhojinasutānāṃ parṣarāmaṇḍālasāgaranāmnā vyūhādikaṃ proktaṃ || sugatasamādhyavataraṇācittyabuddhavidarśanaṃ caiva || dhīmansaṃghāgamanaṃ śrāvakaviṣayānagamnaṃ ca || stutime(‥)ciṃtyamahabuddhotpādaprakāśanaṃ sudhiyāṃ || saddharmaratnasāgarasamaṃtabhadrārthanirddeśaṃ || sarvvatathāgatasurucirasam ādhisāgaraparaṃ parāvagamāj jinasugatasamādhisāgaraparamparāś cānugantavyāḥ || iti sugatasamādhiśatair vimokṣasāgaraparamparābhiś ca sugatātmajena sudhiyā mañjuśrīr nāmadheyena || (fol. 1v1–4)



End

pūrvādikālovaropitakuśalamūlaśuklabījovīryyārambhopārjitāṅkurāṅgame || ṣaḍpāramitācitaśākhacaraśrītyupāyasamahsravirūḍhamūle anadyagadyagādhādharmmadhanidale sattvaparipākakusumaste(!)vake bodhimaṇḍopasaṃkramaṇaphalakalpapādapa†saṃme† bhavati tathāgatapāda(!)nā || idam avocado bhagavān āttamanā sudhanaśreṣṭidārakas te ca bodhisattvā āryyamañjuśrīpūrvaṃgamās te ca bhikṣava āryyamañjuśrīparipācitās ta(!) cāryyamaitreyapūrvaṅgamāḥ sarvabhadrakalpikā bodhisattvās te cāryyasamantabhadrabodhisattvapramukhāḥ yauvarājyābhiṣiktāḥ paramāṇuja⟪‥⟫samāmahābodhisattvā nānālokadhātusannipatitās te cāryyaśāriputramaudgalyāyanapramukhā mahāśrāvakāḥ sā ca sarvāvatī parṣat sadevamānuṣāsuragandharvaś ca loko bhagava[[ta]]ḥ samantabhadrasya bodhisattvasya bhāṣitam atya(!)nandann iti || ❁ || ○ || (fol. 220v4–8)


Colophon

āryyagaṇḍavyūhon(!)maho(!)yānasu(!)traratnarājaḥ samāpta iti || ❁ || ○ ||

ye dharmmā hetuprabhā(!)vā

hetus teṣān tathāgato hy avadat teṣāñ ca yo nirodha evaṃvādi(!) māśramaṇaḥ || ○ ❁ ○ || ⟪‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥ ‥⟫stakaṃ || 1 || maṅgalaṃ bhavatu sadā śubham || ○ ❁ ○ || || ❁ || || ○ ❁ ○ || || ❁ || || śrīśāke samvat 1816 śrīvikramasamvat 1951 śrīnepālīsamvat 1015 sālamiti caitraśudi 5 roja 1 śubham || ○ ❁ || ❁ || (fol. 220v8–11)

Microfilm Details

Reel No. B 87/1

Date of Filming not indicated

Exposures 230

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 26-01-2012

Bibliography