B 88-6 Madhyamakavṛtti (Prasannapadā)

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 88/6
Title: Madhyamakavṛtti
Dimensions: 35 x 14 cm x 161 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/299
Remarks:

Reel No. B 88/6

Title Prasannapadā

Remarks a commentary on Nāgārjuna’s Madhyamakakārikā

Author Candrakīrti

Subject Bauddhaśāstra

Language Sanskrit

Manuscript Details

Script Nagari

Material paper

State complete

Size 35 x 14 cm

Folios 161

Lines per Folio 11

Foliation figures in both margins of the verso; Marginal Title: vinayaºº

Place of Deposit NAK

Accession No. 3-299

Manuscript Features

Excerpts

Beginning

yo ntadvayāvāsavidhūtavāsaḥ saṃbuddhadhīsāgaralabdhajanmā || saddharmatoyasya gabhīrabhāvaṃ yathānudhaṃ (!) kṛpayā jagmada (!) || 1 ||

... nāgurjunāya praṇipatya tasmai tatkārikānāṃ vivṛtiṃ kariṣye ||
uttānasatprakriyavākyanaddhāṃ tarkātilā(!)vyākulitāṃ prasanā (!) || 4 ||

tatra na svato nāpi parato na dvābhyām ityādi vakṣyamāṇaṃ śāstra(!) tasya kāni saṃbaṃdhābhidheyaprayojanatatprayojānīti praśe (!) || etc. (fol. 1v)

End

tānarasya<ref name="ftn1">Read: tāny asya</ref> tasmiṃ samaye prahīnāni bhavanti parijñātāni samucchinnamūlāni tālamastakavadanābhāsagatā || āyatyām anutpādānirodhadharmāṇi || atha khalv āyuṣmā(!) śāriputro maitreyasya bodhisatvasya mahāsatvasya bhāṣitam abhinaṃdyānamodyotthayāsanā prakrāntānmāste<ref name="ftn2">Read: abhinandyānupramodyothāyāsanāt prakrāntaḥ prakrāntāste </ref> ca bhikṣava iti || || (fol. 161r) <references/>

Colophon

⟪āryyacandrakīrttipādoparacitāyāṃ prasannapadāyāṃ madhyamakavṛttau dṛṣṭiparīkṣā nāma saptaviṃśatitamaṃ prakaraṇa(!) || ||⟫

samāptaṃ cedaṃ madhyamakaśāstraṃ sakalalaukikalokottarapravacananītaneyārthavyākhyānatai(!)puṇyaviśāradaṃ śrāvakapratyekabuddhānuttarasamyaksaṃbuddhabodhimaṇḍāsanadāyakam iti || || || śubham astu sarvajagatāṃ || (fol. 161r-v)

Microfilm Details

Reel No. B 88/6

Exposures 170

Used Copy Kathmandu

Type of Film positive

Catalogued by DA

Date 06-02-2003


<references/>