B 90-5 Dharmakośasaṃgraha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 90/5
Title: Dharmakośasaṃgraha
Dimensions: 31 x 12 cm x 102 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 3/662
Remarks:


Reel No. B 90-5 Inventory No. 18900

Title Dharmakośasaṃgraha

Subject Bauddha Kośa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 31.0 x 12.0 cm

Folios 102

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation dha. ko. and in the lower right-hand margin under the word guru

Scribe Jīvaratna

Place of Deposit NAK

Accession No. 3/662

Manuscript Features

There are two exposures of fols. 1v–2r, 38v–39r, 51v–52r and 62v–63r.

Excerpts

Beginning

oṁ namaḥ śrīsvayaṃbhuve ||     ||

ādibuddha || manasaiva budhyate ādau yaḥ nirajananirākāratvāt ||     || niraṃjana[ḥ] nirgataṃ añjanaṃ lepanādikaṃ yasmin sa || gaganavat śūnyatvāt || nirākāraḥ || nirgataḥ ākāro yasya cakṣurādyavayavahīnatvāt ||     || nirādhāraḥ || nirgata ādhāro yasya⟨ḥ⟩ bhuvanādipātrahīnatvāt śūnyabhāvena ||     || nirāmayaḥ || nirgata āmayo rogādi[ḥ] kāyādyavayavaśūnyatvāt ||     || nirvikalpaḥ || nirgatā viśeṣeṇa kalpanā bhāvanārahitatvāt ||     || nirākāśaṃ || nirgata ākāśaḥ ⟨prakāśo⟩ prakāśo vā dṛśyādṛśyarūpatvāt nityānitya[ḥ] || nityaś cānityaś ca || sthirāsthiraś ca || kāyamanorūpatvāt ||     || upāyaḥ || upa samīpe ayati prajñādikaṃ sarvam iti atha ca prajñāyāḥ samīpe †dakṣavāmamevṛt† ||     || mahāvailo(!)cana[ḥ] || viśeṣeṇa rocayati sarvaṃ mahā[ṃ]ś cāsau ||     || nirātmā || nirgata ātmā nirvṛttiyoge paṃcendrī(!)yahīnatvāt ||     || nirāvayava(!) || nirgatā avayavā[ś] cakṣurādayo yasmin ||     || (fol. 1v1–2r1)

End

atha lokeśvaranāmāni ||

namo(!) āryāvalokiteśvarāya || 1 ||

vaj[r]anāthalokeśvarāya || 2 ||

vajrapāṇilokeśvarāya || 3 ||

padmapāṇilokeśvarāya || 4 ||

nityanāthalo[ke]śvarāya || 5 ||

vidyāpatilokeśvarāya || 6 ||

śaṃkhanāthalokeśvarāya || 7 ||

vaj[r]adu(!)lokeśvarāya || 8 ||

cīnakāṃtālokeśvarāya || 9 ||

kṛṭāṃ(!)jalī(!)lokeśvarāya || 10 ||

u(‥)karalokeśvarāya || 11 ||

vaj[r]avaj[r]adaṃtalokeśvara[ḥ] || 12 ||

śāstālokeśvara[ḥ] || 13 ||

ciṃtāmaṇilokeśvara[ḥ] || 14 ||

jñānadhātulokeśvara[ḥ] || 15 ||

śākyabuddhalokeśvara[ḥ] || 16 ||

vaj[r]adhātulokeśvara[ḥ] || 17 ||

maṃjudevalokeśvara[ḥ] || 18 ||

vimabhujālokeśvara[ḥ] || 19 ||

dharmadhātulokeśvara[ḥ] || 20 ||

amitāthalokeśvara[ḥ] || 21 ||

mahāvaj[r]asattvalokeśvara[ḥ] || 22 ||

siṃhanādalokeśvara[ḥ] || 23 ||

halāhalalokeśvara[ḥ] || 24 ||

ṣaḍakṣā(!)rīlokeśvara[ḥ] || 25 ||

sahasrabhujalokeśvara[ḥ] || 26 ||

dharmacakralokeśvara[ḥ] || 27 ||

dhirīkhārālokeśvara[ḥ] || 28 ||

ucābhujalokeśvara[ḥ] || 29 ||

bahudhendralokeśvara[ḥ] || 26 ||

amoghapālokeśvara[ḥ] || 31 ||

vaj[r]apārigalokeśvara[ḥ] || 32 ||

karamardalokeśvara[ḥ] || 33 ||

kṛṭā(!)jalilokeśvara[ḥ] || 34 ||

vidapādalokeśvarāya namaḥ || 35 || ❁ || (fol. 101v7–102r8)

Colophon

samāpto yaṃ dharmakośa[ḥ] ||

vipravaṃśavajrācāryyaji(!)varatnena likhitaṃ saṃpūrṇaṃ śubham ||     || ❁ ||     || (fol. 102r8)

Microfilm Details

Reel No. B 90/5

Date of Filming not indicated

Exposures 107

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 20-01-2009

Bibliography