B 91-6 Jātivādanirākrṭi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: B 91/6
Title: Jātivādanirākrṭi
Dimensions: 0 x 0 cm x 13 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Darśana
Date:
Acc No.: NAK 5/261
Remarks:


Reel No. B 91-6 Inventory No. 27341

Title Jātivādanirākaraṇa

Author Jitāripāda

Subject Bauddha Darśana

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size ?cm

Folios 13

Lines per Folio 20

Foliation none

Place of Deposit NAK

Accession No. 5/261

Manuscript Features

Scribe leaves few letters.

  1. jātinirākṛti jitāripādakṛtā (pūrṇā)
  2. avayavipratiṣedhasādhana (prārambhamātraṃ)
  3. prāmāṇyasādṛśyādiviṣayakavāda (ādirahitaḥ)

Excerpts

Beginning

śrīḥ

nano mañjuśriye |

mugdhāṅgulīkisalayāṅghrisuvarṇakumbha-

vāntena kāntipayasā ghusṛṇāruṇena |

yo vandamānam abhisiñcati dharmarājye

jāgarti vo hitasukhāya sa mañjunāthaḥ ||

suhṛdām anurodhena yathāmati yathāsmṛtiḥ

hṛyaṃ vihāya likhyaṃte vādasthānāni kā[[nicit]]

tatra tāvad ādau jātivāda eva nirākriyate , iha yad vastuno bhedābhedābhyām abhidheyaṃ na bavati tadvastu na bhavati, yathā vyomakamalam, na ca vastuno bhedābhedābhyām abhidheyaṃ sāmānyam iti vyāpakānupalabdhiḥ | na tāvad ayaṃ asiddho hetuḥ | (exp. 3:1–11)

End

na hyabhāvaḥ kasyacit pratipattiḥ pratipattihetur vā, tasyāpi kathaṃ pratipattir i[[ti]] | nāpi va– – – – – – – – –ʼbhāvaḥ saṅgacchate, tasyābhāvalakṣaṇaprameyaparicchedābhāvāt paricchedasya jñānadharmatvāt , nāpi jñānamātrasvabhāvaʼbhāvo vaktavyaḥ | deśakālasvabhāvam api viprakṛṣṭasyāpi iti | [[ [ 9b ] ]] (exp.15:17–20 )

Colophon

jātinirākṛtir iyaṃ jitāripādānām | (exp. 8:11)

Microfilm Details

Reel No. B 0091/06

Date of Filming not indicated

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 19-11-2008

Bibliography