C 22-5 Pañcasāyaka

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 22/5
Title: Kāmaśāstra
Dimensions: 22.2 x 8.3 cm x 30 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date: NS 834
Acc No.: Kesar 210
Remarks:

Reel No. C 22/5

Inventory No. 29938

Title Pañcasāyaka

Remarks

Author Kaviśekhara Jyotirīśvara

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing folio: 1

Size 22.5 x 8.4 cm

Binding Hole

Folios 29

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying SAM (NS) 834

Place of Deposit Kaisher Library

Accession No. 210

Manuscript Features

Excerpts

Beginning

kāmyaḥ kāmakalānidhiḥ pravacanaḥ strīṇāṃ manaḥ sundaraḥ |
āḍhyā nītipadakṣamī ca kutukī śūlaḥ kulīno yuvā

saṃkṣepād iha nāyako nigaditaḥ saṃgītaśiṣyānvitaḥ ||
ācāre vinaye naye ca sakale śauryye ca tauryyatrike
śāstre kautukaśilpināṭakavidhau nānākalākauśale |
ūhāpohasamastanarmmaghaṭanābhāveṅgite yaḥ paṭur
mmantrajñaḥ sthirasauhṛdaḥ pravacanaḥ syātpīṭhamarddaḥ sadā ||

saṃpūrṇṇendumukhī kuraṃganayanā pīnastanīdakṣiṇā
mṛdvaṅgī vikacāravindasurabhi śyāmātha gaurā dyutiḥ |

alpāhālalatāvilāsakuśalā (!) haṃsasvanā gāyatī
lajjālu gurudevapūjanaratā sā nāyikā padminī || (fol. 2v1–7)

End

pāde gulphe tathorau ca bhage nābhau kuce hṛdi |
kaṇṭhe kakṣe bhruvoś caiva gaṇḍe netre śrutāv api ||

śirṣe sarvvaśarīre ca vaset kāmas tithiḥ kramāt |
savye puṃsaḥ striyā vāme śulke kṛṣṇe viparyayaḥ ||

pādajaṃghoruśīrṣe .. stane kakṣe gale śrutau |
nakham atra pradātavyam bhage nābhau ca marddanaṃ |

tāḍanaṃ hṛdi hastena dantenādharapīḍanaṃ |
gaṇḍe netre lalāṭe ca karttavyaṃ cumbanaṃ tv iha ||    || (fol. 30v1–5)

Sub-colophons

iti kaviśe[kha]rācāryyaśrījyotirīśvaraviracite paṃcasāyake jātyādiviśeṣamuddeśaḥ (!) prathamaḥ śāyakaḥ ||    || (fol. 6v2–3)

iti kaviśekharācāryyaśrījyotirīśvaraviracite paṃcasāyake dvitīyaḥ śāyakaḥ ||    || (fol. 15r1–2)

iti kaviśekharācāryyaśrījyotirīśaviracite paṃcasāyake vandhyādisamūddeśaḥ (!) pañcamaḥ śāyakaḥ saṃpūrṇṇaḥ ||    || (fol. 30r4–5)

Colophon

iti kāmukasaṃghātair vvijñātaṃ kāmacālanaṃ |
dravaty anena kāmo hi ghṛtaṃ bhāṇḍegninā yathā ||

iti kāmacālanaṃ ||    || saṃ 834 || śubha || (fol. 30v5–6)

Microfilm Details

Reel No. C 22/5

Date of Filming 18-12-1975

Exposures 33

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 26-02-2007