C 28-12 (Siddha)siddhāntapaddhati

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 28/12
Title: [Siddha]siddhāntapaddhati
Dimensions: 31 x 15.3 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Yoga
Date:
Acc No.: Kesar 266
Remarks:

Reel No. C 28/11

Inventory No. 64752

Title Siddhasiddhāntapaddhatikā

Remarks

Author Nityanātha Siddha

Subject Yoga

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.5 x 15.5 cm

Binding Hole

Folios 11

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviation si. and in the lower right-hand margin under the word rāma

Place of Deposit Kaiser Library

Accession No. 266

Manuscript Features

Excerpts

Beginning

oṃ mahāgaṇapataye namaḥ ||    ||
śrīgurucaraṇāraviṃdebhyo namaḥ ||
avyaktaparamātmane namaḥ ||

oṃ piḍodhāraṇam ||

padārthaṃ tacchāstrārthaṃ tadyoga karmma likhyate ||
karmmakhaṃḍaṃ jñānakhaṇḍaṃ || tattvakhaṃḍaṃ ||
niraṃjanaṃ caturvidhaṃ || āṣṭāṃgayogaḥ ||
na brahmā naiva viṣṇuḥ paśupatisurapaunosurāḥ naiva
pṛthvī naivāpo vāpi vāyu na ca gaganatalaṃ nodiśo naiva kālaḥ
no vedāḥ naiva buddhir na ca raviśaśinau no vidhir nai (!) kalpaḥ
sadyotiḥ satyam ekaṃ jayati tava padaṃ saccidānandamūrte || 1 || (fol. 1v1–5)

End

saptaviṃśati nakṣatrāṇi || dvādaśarāśayaḥ || nava grahāḥ || nava tārakāḥ || paṃcadaśatithayaḥ || evaṃ dvisaptatikoṣṭeṣu vasaṃti || gaṇagaṃdharvakiṃnarakiṃpuruṣaḥ || apsaro nānāvidhā udare vasaṃti || catuḥṣaṣṭiyoginyo daṃtapaṭale vasaṃti || anekadevatāraśmayo navacakre vasaṃti || aneka khecarāḥ bhūcarā jalasthāvarā aṃtaścarā śākinya ugradevatā vāyuvegena vasaṃti || anekatīrthāni marmasthāneṣu vasaṃti || anaṃtasiddhiprakāreṇa vasaṃti || candrasūryyo netradvāre vasataḥ || anekavṛkṣavallīgulmatṛṇāni jaṃghāyāṃ romasthāne vasati || anekakṛmikoṭipaṭaṃgāpūri vasaṃti || yatsukhaṃ tat svargāṃ (!) ya (!) duḥkhaṃ tan narakaṃ || yat karmma tad baṃdhanaṃ nirvikalpaṃ nirvimuktidāṃ || svasvarūpaṃ nidrādau jāgrataḥ svapnasuṣuptyādyavasthācatuṣṭayaṃm(!) || evaṃ sarvadeheṣu viśvarūpaparameśvaraakhaṃḍitāparipūrṇaḥ svasvabhāvena ghaṭe ghaṭe citrakāśasvarūpas tiṣṭhati evaṃ piṃḍa samatir bhavati ||    || (fol. 10v4–11r3)

Sub-colophons

iti śrīnityanāthasiddhaviracitāyāṃ siddhapaddhatau piṃḍotpattir nāma prathamopadarśaḥ || (fol. 6r1–2)

iti śrīnityanāthasiddhaviracitāyāṃ siddhasiddhāṃtapaddhatikāyāṃ piṃḍotpattivicāro nāma dvitīyaḥ paṭalaḥ || (fol. 9r4–5)

Colophon

iti śrīnityanāthasiddhaviracitāyāṃ siddhasiddhāṃtapaddhatikāyāṃ piṃḍasamatir nāma tṛtīyopadeśaḥ ||    || samāptaṃ śubham ||    || (fol. 11r3–4)

Microfilm Details

Reel No. C 28/12

Date of Filming 25-12-1975

Exposures 15

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RT

Date 30-04-2007