C 3-7 Caturdaśīvrata etc.
Manuscript culture infobox
Filmed in: C 3/7
Title: Caturdaśīvrata
Dimensions: 26 x 5 cm x 35 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 671
Acc No.: Kesar 26
Remarks:
Reel No. C 3-7
Inventory No. 110988–110989
Title Caturdaśīvrata etc.
Remarks
Author
Subject Karmakāṇḍa, Stotra
Language Sanskrit, Newari
Manuscript Details
Script Newari
Material palm-leaf
State complete
Size 26 x 5 cm
Binding Hole(s) one in center-left
Folios 35
Lines per Folio 6
Foliation figures in the middle of the right margin on the verso
Scribe
Date of Copying [NS] 671 (~ 1551 C.E.)
Place of Deposit Kaiser
Accession No. 26
Manuscript Features
The manuscript contains the following texts:
- Caturdaśīvrata
- Śivasa dhyāna
- Ekādaśīvrata
- Laśalaśayā nārāyaṇasa dhyāna
- Keśavādi dvādaśamūrtiyā dhyāna
- Keśavādi dvādaśamūrti nārāyaṇastuti
- Saptamīvratavidhi
- Sūryadvādaśastotra
- Pūrṇamāsivratavidhi
- Laśalaśayā candramāsa dhyāna
Excerpts
Beginning
(1) ❖ oṃ namaḥ śivāya ||
caturddaśīvratavidhi vakṣ[y]e ||
ācaṃmya || ātmane caṃdanaṃ namaḥ || ātmane puṣpaṃ namaḥ || adyādi paṭhet || sūryārghaṃ (2) || oṃ ākṛṣṇeti || oṃ akhaṇḍamaṇḍalākāreti 〇 || gurunamaskāraṃ kṛtvā || nyāsaṃ kārayet || arghapātrapūjā || veda || (3) oṃ imaṃ me ga[ṅ]ge jamuneti || oṃ śitāśiteti 〇 || oṃ gaṅgeyai yamunaiś caiva godāvalī sarasvatī | nirmmadā siṃdhukā(4)varī jalasmin saṃn⟨n⟩idhe kuru || candanākṣa〇tadhūpaṃ namaḥ || arghapātre gāyatrīn japet || ātmaśiṃcanaṃ caṃdanaṃ 2 (5) puṣpaṃ ca || ○ ||
Sub-colophons
iti caturddaśīvrataḥ samāptaṃ || śubha || (fol. 10r6)
iti laśalaśa cavadaśa dharmmadanneyā cchahmaṃ cchahmaṃ śivasa bhīna bhīna dhyāna juro || śubha || ○ || (fol. 11v3)
iti ekādaśīdharmmavidhi samāptaṃ || śubha || ○ || (fol. 19v3)
iti [[keśavādi]] dvādaśamūrttiyā dhyāna || ○ || (fol. 20v6)
iti śrīkeśavādi dvādaśamūrtti nārāya[ṇa]stuti samāptaṃ || ○ || (fol. 22r1–2)
iti saptamīvratavidhi samāptaṃ || ○ || śubham astu sarvvadā || (fol. 25r4–5)
iti sūryadvādaśastotraṃ [[samāptaṃ]] || laśalaśayā adhimāsana taṃṅana juro || ○ || śubham astu sarvvadā jagatāṃ || ○ || (fol. 27r6)
iti pūrṇṇamāsivratavidhiḥ samāptaṃ || ○ || śubha || ○ || (fol. 33v4)
End
kvayalāyā candramāsa dhyāna ||
vidhuṃ kārttika〇māse tu svetapadmakaradvayaṃ |
saptahaṃsa⟨ṃ⟩sthitaṃ dhyāyet pūrṇṇacandraṃ (6) namāmy ahaṃ || 12 ||
adhimāsayā candramāsa dhyāna ||
adhimāsasya śaśinaṃ daśāśvopari saṃsthitaṃ |
raktasvetābjadvau (35r1) hastau dhyāyen niśāpatiṃ name || 13 ||
adhimāsayā candramāsa dhyāna thathyaṃ dhāvaṃdava ||
saptasaptirathārūḍhaṃ †syārūḍhaṃ sthandha†(2)saṃsthitaḥ |
raktasvetapadmapāṇau †dhyāyate ma〇na† cintayet || ○ ||
(fol. 34v5–6, 35r1–2)
Colophon
iti laśalaśayā candramāsa dhyāna samāptaṃ || (3) śubhaṃ ||
saṃmvat 671 bhādrapada-śukla-dvitīyāṃ 〇 tithau hastanakṣatre brahmayoge | budhavāsare || saṃpūrṇṇam iti śubha ||
(4) maheśaharisūryasya candrasya ca vrataṃ mataḥ |
〇 liṣitaṃ pūrvvadṛṣṭena kṣamadhvaṃ guṇinottamaiḥ || ○ ||
śubha || || (fol. 35r3–4)
Microfilm Details
Reel No. C 3/7
Date of Filming 31-10-1975
Exposures 40
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 16-01-2014