C 32-11 Anaṅgaraṅga

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: C 32/11
Title: Anaṅgaraṅga
Dimensions: 25.1 x 10.1 cm x 16 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: Kesar 315
Remarks: b Kalyāṇamalla; C 86/3


Reel No. C 32-11 Inventory No. 2852

Reel No.: C 32/11

Title Anaṅgaraṅga

Author Kalyāṇamalla

Subject Kāmaśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 25.4 x 16.0

Folios 16

Lines per Folio 9

Foliation figures on the verso, in the upper left-hand margin under the abbreviation a.raṃ. and in the lower right-hand margin under the word rāmaḥ

Place of Deposit Kaisher Library

Accession No. 315

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ || ||

atilalitavilāsaṃ viśvacetonivāsaṃ |

rasabhakṛtavikāśaṃ śaṃvarākhyapraṇāśaṃ ||

ratinayanavirāsaṃ saṃtataṃ vābhirāmaṃ

praśabhavijitavāmaṃ śarmadaṃ naumi kāmaṃ || 1 ||

lodīvaṃśāvataṃso hataripuvanitā netravāriprapūra

yā durbhūtāṃ vuvāhinyamalatarayaśo līlayā plāvitāriḥ ||

satputrakhyātakīrtter ahamadanṛpateḥ kāmasiddhāṃtavidvān ||

jīyāc chrīlāḍakhānaḥ kṣitipatimukutair dhṛṣṭapādāraviṃdaḥ || 2 ||

asyai ca kautukanimittam anaṃgaraṃgaṃ

graṃthaṃ vilāsijanavallabham ātanoti

śrīmān mahākavir aśeṣakalāvidagdhaḥ

kalyāṇamalla iti bhūpamaṇir yaśasvī || 3 || (fol. 1v1–7)

End

atha liṃgasthūlīkaraṇaṃ ||

laghusūkṣmeṇa liṃgena naiva tuṣyaṃti yoṣitaḥ ||

atas tatprītaye vakṣye sthūlīkaraṇam uttamaṃ || 30 ||

balārāgabalākuṣṭaṃ vacād viradapippalī ||

bājigaṃdhāhayaripur iti sarvaṃ samāṃśakaṃ || 31 ||

saṃcūrṇanavanītena liṃgalepo vidhīyate ||

muhūrttād api sūkṣmaṃ ca vājiliṃgasamaṃ bhavet || 32 ||

jātīrasaśilākuṣṭaghoṣāṭaṃ kaṇacūrṇakaiḥ ||

tilatailayutair lepā (!) liṃgavṛddhi (!) prajāyate || 33 ||

saiṃdhavaṃ maricaṃ kuṣṭaṃ bṛhatī kharamaṃjarī ||

hayagaṃdhāya vā māṣā pippalīgaurasarṣapāḥ || 34 ||

tilatailena saṃpīṣya madhunā dvartttanaṃ (!) budhaḥ ||

prayojayet karṇapāliṃ talliṃgasya vivarddhanaṃ || 35 ||

bhallāṭaṃ kṛṣṇalavaṇaṃ nalinīdalam eva ca ||

dagdhā tadbhasmabṛhatī phalajenāṃbhasā saha || 36 ||

mahiṣīgomayaiḥ pūrvaṃ pṛṣṭhaliṃgaṃ vilepayet ||

tatkṣaṇāt muśalākāraṃ dṛḍhaṃ caiva bhaved alaṃ || 37 ||

loprakāsī samātaṃga balākalkais tilodbhavaṃ ||

tailasaṃsādhitaṃ liṃgaṃ yonikarṇavivarddhanaṃ || 38 || ||

atha yonisaṃkocanavidhir nirūpyate ||

praudhānāṃ navasūtānāṃ ślavya (!) guhyaṃ na rocate ||

pūnām atas tatsaṃkocavidhiṃ saṃkṣepaṭo (!) bruve || 39 ||

sanīlaṃ kamalaṃ pītvā payasā kā- (fol. 16r2–16v6)

«Sub-colophons:»

iti śrīkalyāṇamallaviracite ʼanaṃgaraṃgacandrakalānirūpanaṃ nāmaḥ dvitīyaḥ sthalaḥ || 4 || || (fols. 5v9–6r1)

iti śrīkalyāṇamallaviracite anaṃgaraṃgagraṃthe yoṣitsāmānyadharmanirūpaṃ nāma caturthaḥ sthalaḥ || 4 || || (fol. 15r9–11)

Colophon

Microfilm Details

Reel No. C 32/11

Date of Filming 02-01-1976

Exposures 20

Used Copy Kathmandu

Type of Film positive

Remarks = C 86/3

exps. 11t, 12, 15 and 16 are out of focus

Catalogued by RT

Date 14-08-2007

Bibliography