C 6-12 Chekoktivicāralīlā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: C 6/12
Title: Gāthāsaptaśatī
Dimensions: 32.3 x 4.8 cm x 230 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit; Prakrit
Subjects: Kāvya
Date: NS 341
Acc No.: Kesar 76
Remarks: or Śātavāhanakośa b Hāla wcb Tribhuvanapāla; =63594

Reel No. C 6-12

Title Chekoktivicāralīlā

Remarks commentary on Hāla's Saptaśataka / Sattasaï

Author: Bhuvanapāla (in the colophon: Tribhuvanapāla)

Subject Kāvya

Language Prakrit, Sanskrit


Manuscript Details

Script Newari

Material palm-leaf

State complete, slightly damaged

Size 4.9 x 31.5 cm

Binding Hole 1, left of the centre

Folios 230

Lines per Folio 5-6

Foliation letters in the left margin of the verso

Date of Copying NS 341 (~ AD 1221)

King: Abhayamalla

Place of Deposit Kaisar Library

Accession No. 76

Manuscript Features

A few folios are broken in the edges, on others, including the last, the writing is rubbed off. The manuscript contains only one text, not two, as it was erroneously stated in the preliminary title list.

Excerpts

Beginning

+++ ⁅sa⁆radāyai ||

aparādhaṃ na śṛṇumo na cāsatyaṃ tvayoditaṃ |
gopyeti gaditaṃ kṛṣṇas tūṣṇī(!) tiṣṭhan punātu vaḥ ||

iha khalu śrīsātavāhanakṛte gāthākoṣe nānākavikalpitāsu bhinnaviṣayāsu cānekacchekoktiṣu sakalakalākośakuśalo pi na mūḍhasvabhāvaṃ bhāvam udbhāvayitum alaṃ kiṃ punar vvayaṃ | tathāpi sakalasurisārthaprārthanoparodhena asmābhir asmin yathābuddhi vivaraṃ vidhāsya(ta) iti | tatrādau tāvat sakalavighnavandhyo prabandhasiddhim adhigatuṃ(!) kavir imaṃ namaskāram akārṣīt || ||

pasuvaïṇo rosāruṇapaḍimāsaṅkantagorimuhaaṃdaṃ |
gahiagghapaṃkaaṃ piva saṃjhāsalilañjaliṃ ṇamaha ||

pa⟪śu⟫suvaïṇo paśupater mmaheśvarasya saṃjhāsalilaṃjaliṃ ṇamaha sandhyāśalilāṃjaliṃ namata | kathambhūtaṃ rosāruṇapaḍimāsaṃkantagorimuhaandaṃ , kopapāṭalapratibiṃbitagorī(!)vaktrenduṃ | ataś ca kīdṛśam | gahiagghapaṃkaaṃ piva | gṛhītārghapaṃkajam iva | sandhyāvandanerṣyāroṣāruṇatvam gaurīmukhacandrasya (jñe)yam | anenaiva va(stu) yadīyarūpeṇerṣyā vipralambhaśṛṅgārarasaprāyaḥ prabandho yaṃ vidhāsyata iti sūcitaṃ bhavati | utprekṣālaṅkāraḥ | tasyā lakṣaṇaṃ | yatra viśeṣe vastuni saty asad āropyate samantasya | vastvantaram upapattyā vijñeyā sā paro⟪..⟫kṣeti rudraṭaḥ | vakroktijīvitakāras tv āha | sambhāvanānumānena sadṛśeno(!) bhāvena vā | samullikhati vākyārthan tām utprekṣāṃ pracakṣata iti || || (fol. 1v1-2r3)

Sub-Colophons

śrīśātavāhanakośe prathamam etac chata(!) samāptaṃ śrītribhuvanapālavivṛtau chekoktivicāralīlāyāṃ || || (fol. 40r2-3)

iti hālaviracitakośe śrītribhuvanapālavivṛtau chekoktivicāralīlāyāṃ dvitīyam etac chataṃ samāptam || (fol. 77v3)

iti tribhuvanapālakṛtau chekoktivicāralīlāyāṃ tṛtīyam etac chataṃ || || (fol. 112v4-5)

iti hālaviracite kośe caturtham etac chataṃ parisamāptaṃ | śrītribhuvanapālavivṛtau chekoktivicāralīlāyāṃ || || (fol. 147v3-4)

iti hālaviracite kośe pañcamam etac chataṃ samāptaṃ || śrītribhuvanapālavivṛtau chekoktivicāralīlāyāṃ | || || (fol. 177v5-6)

iti hālaviracite kośe ṣaṣṭham etac chataṃ | śrītribhuvanapālavivṛtau chekoktivicāralīlāyāṃ || || (fol. 203r6)

End

mūḍhā tujjha vioe sā hārijjaï sahīhiṃ ṇiuṇehiṃ |
⁅caṃḍālahattha⁆gaasaüṇia vva jīe ṇi⟪lā⟫rālaṃvā ||

mūḍhā tujjha vioe sā | mugdhā tava viyoge sā | hārijjaï sahīhiṃ ṇiuṇāhiṃ | saṃsthāpyate sakhībhir nnipuṇābhiḥ | kīdṛśī | jīe ṇirālaṃbā | jīvite nirāśā | caṃḍālahatthagaasaüṇia vva | caṃḍālahastagatā ⟪śa⟫yathā śakunī jīvite⟪na⟫ nirālaṃbā tathā sā ity arthaḥ | caṃḍālā hi prāṇivadhe nistriṃśā bhavaṃti | (nāyake) anurāgasūcakaṃ sakhījanavacanaṃ | upamālaṃkāraḥ | hālasya || 100 || (fol. 229v1-4)

Colophon

iti hālaviracitote(!) kośe saptamam etac chataṃ samāptaṃ śrītribhuvanapālavicatau(!) chekoktivicāralīlāyāṃ || || saṃvaccharekacatvāriṃśādhikaśatatraye jyeṣṭhamāse || na ........................ | rājādhirājaparameśvaraśrīabha(!)malladevaśrīvijayarājye | svārthaṃ parārthahetvarthaṃ || a....................yaṃ mahātmanaḥ | ⟪..................⟫[[ni.ulāvaracaṃdreṇa]] mayā kaṣṭena likhyate || || (sarve) yena trayeta(?)trimuni................. || (fol. 229v4-5)

Microfilm Details

Reel No. C 6/12

Date of Filming 16-11-1975

Used Copy Berlin

Type of Film negative

Remarks The last and 2nd last folios have been filmed twice: in the beginning and again at the end.

Catalogued by AM

Date 30-11-2012