C 6-15(1) Paścimārcanapaddhati
Manuscript culture infobox
Filmed in: C 6/15
Title: Paścimārcanapaddhati
Dimensions: 20.2 x 4.8 cm x 104 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 331
Acc No.: Kesar 79
Remarks: Mahārahasyasampradāya?by Vimalaprabodha; C 6/15A?
Reel No. C 6-15
Title Paścimārcanapaddhati
Author: Vimalaprabodha
Subject Karmakāṇḍa, Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State damaged
Size 5.0 x 20.0 cm
Binding Hole 1, left of the centre
Folios 149
Lines per Folio 5
Foliation figures in the left margin of the verso
Date of Copying NS 331 (~ 1211 AD)
Place of Deposit Kaisar Library
Accession No. 79
Manuscript Features
The manuscript contains two texts, which have been written by the same hand and have their own foliation each:
Writing is rubbed off on some folios, others are damaged by worms and a few are broken with some parts missing. The second half of the manuscript is more affected by damage than the first.
Excerpts
Beginning
oṃ namaḥ śrīnavātmane ||
yaś cāndre ṣoḍaśātmā samudayati sudhāmasaṃsthānadehāt
sauryeśa..ṃśacārī vilasati sakalaṃ niskaladvādaśāṃśaiḥ |
prāṇāpānaprabhātmā yugadiśarasakaiḥ sūryacandrākhyacakre
tam vaṃde śrīnaveśaṃ kramakulavibhavaṃ saṃsthitaṃ śrīkrameśam ||
guroḥ śrīsahadevasya praṇamya caraṇāmbujaṃ |
śrīvimalaprabodho haṃ paścimārcca..paddhatiṃ ||
śrutvā śrīgāṃbhavaṃ vākyaṃ saddeśikamukhāgataṃ |
vakṣe(!) hitāya śiṣyāṇāṃ saṃkṣepāt trividhasphaṭaṃ || (fol. 1v1-2r1)
End
pātraṃ padmamudrayā gṛhītvā | upayogyabhūmau saṃsthāpya | punaś carukaṃ punaḥ pātraṃ iti tridhā prāśya | carukādipātraṃ prakṣmālya(!) pītvā | maunenāsparśayogena var(?) nniḥsṛtyācamya praviśya | ṣaḍarddhatoyenātmānaṃ abhiṣiṃcya(!) | devārghaṃ devayor mmūle saṃpūjya | tad ambhasābhiṣicya | dhyānanyāsau kṛtvā tridhā devau saṃpūjya | punaś caṇḍaṃ ca | yathākrameṇa devau visarjya | nirmmālyaṃ caṇḍāya samaryya(!) caṇḍa visarjayet | cakrapakṣe | pūja<ref>Beginning of fol. 105v. It is not entirely certain that 105r was identified correctly, as the folios have been filmed in wrong order.</ref>sthānaṃ vihāya | uktakrameṇa dīpacarupātrāṇām upayogaṃ kṛtvā | cakraṃ nirvvatya(!) śeṣaṃ pūrvvavat | nimittakārccanaṃ śambhoś carudīpāsavaṃ vinā | nisphalaṃ jāyate yasyāddeṣavidhiḥ kṛtaḥ (?) || ❁ || (fol. 105r1-105v3) <references/>
Colophon
iti ⁅ || parama⁆haṃsaparivrājakaṣaḍ(anuyāga)..śrīvimalaprabodhaviracitāyāṃ dīpacaruvidhiḥ || || || || || iti paścimārccanapaddhatiḥ<ref>It seems that the scribe here and in other places wrote paścimārddhanapaddhatiḥ instead of paścimārccana°. </ref> samāptaḥ(!) || ❁ || ○ || ○ || ❁ || (fol. 105v3-5) <references/>
Microfilm Details
Reel No. C 6/15a
Date of Filming 16-11-2012
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 07-12-2012