E 1774-3(119) Vajrahūṃkārabhairavadhāraṇī

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: E 1774/3
Title: Vajrahūṅkārabhairava(sya)dhāraṇī
Dimensions: 27.6 x 8.2 cm x 220 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Dhāraṇī
Date:
Acc No.:
Remarks:


Reel No. E 1774-3

Title Vajrahūṃkārabhairavadhāraṇī

Remarks The title in the colophon is śrīvajrahūṃkālabhailavasya(!) dhāraṇī.

Subject Bauddha; Dhāraṇī

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.6 x 8.2 cm

Folios 2 (fol. 225v5‒226r3)

Lines per Folio 6

Foliation figures in the middle right-hand margins of the verso

Owner / Deliverer Dharmaratnavajradharya (Kathmandu)

Accession No. E 34242

Manuscript Features

Excerpts

«Beginning:»

oṃ namaḥ śrīvajrabhailavāya(!) || pūrvoktavidhānana(!) khadhāturephaje sūryyahūṃkāraṃ jvalabbhāsvaraṃ kalpānalam ivāsy ugraṃ kṛṣṇavarṇṇamahādyutiṃ | tad utpannaṃ mahāraudraṃ vajrahūṃkārasaṃjñakaṃ | (fol. 225v5‒6)


«End:»

oṃ āḥ hūṃ akṣaratrayaṃ| abhiṣekavidhānena cittavajreṇa mudrayet | mantraḥ | oṃ hūṃ hūṃ phaṭ phaṭ svāhā || || (fol. 226r2)


«Colophon:»

iti śrīvajrahūṃkālabhailavasya(!) dhāraṇī samāpta(!) || śubha || (fol. 226r2‒3)


Microfilm Details

Reel No. E 1774-3

Date of Filming 08-03-1985

Exposures 213

Used Copy Berlin

Type of Film negative

Catalogued by AN

Date 20-02-2013