A 132-5 Gītastotrādisaṃgraha

From ngmcp
Revision as of 02:48, 8 August 2013 by TG (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 132/5
Title: Gītastotrādisaṃgraha
Dimensions: 31.5 x 12 cm x 65 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/659
Remarks:


Reel No. A 132-5

Inventory No. 39312

Title Gītastotrādisaṅgraha

Remarks

Author

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete and somewhere is focus out.?

Size 31.5 x 12.0 cm

Binding Hole

Folios 64

Lines per Folio 8

Foliation figures in both margins of the verso side.

Scribe Jīvaratna vajrācārya

Date of Copying [NS] 6201 āṣāḍha śukla trayodaśī guruvāra?

Place of Deposit NAK

Accession No. 3/659

Manuscript Features

daśabalāstavastotra, buddhagītastotra, buddhagītastotra, dharmadhātugīta, dharmadhātucaityavarṇaka, bhuddhagītastotra, dharmadhātubhaktārakagītastotra, yaśodharāśākyakanyāviracitastotra, bhuddhagītastotra, pañcākṣarastotra, svayaṃbhūbhattārakastotra, narakodharastotra?, caityavandanāstavagīta, dharmadhātugīta, mārabhagnagīta, saptabuddhagītastotra, aṣṭamahāsthānacaityavandanāstavastotra, sāradāstavagītastotra, adhyaiṣaṇājñānagāthā, prativacanagāthā, vajradhātumaṇḍalagāthā, suviśuddhadharmadhātujñānagāthā, ādarśanagāthā, pratyavekṣaṇajñānagāthā, samatājñānagāthā, kṛtyānuṣṭhānajñānagāthā pañcatathāgatajñānastutigāthā, pañcatathāgatagītastuti, bhaktivīrakṛtastotra, mahābuddhagīta, dharmadhātunāmagītastava, buddhagīta, paṃcabuddhagīta, svayambhūnāthagītastava, carapatipādaviracitagītastotra, āryāvalokiteśvarasya karuṇāstavagīta, lokeśvarastotra, āryāvalokiteśvarasya rūpagītastava, anantanāgarājakṛtagītastotra, aruṇāvadanagītastotra, kāputaragīta, ratnamālāgītastava, vāsukināgakṛtagītastotra, āryāvalokitagīta, mahārājādhirājajayapratāpamallakṛta āryāvalokiteśvarastavagīta, mahābhayaharaṇahṛdayamālāstavagīta, āryāvalokiteśvsarāṣṭakagīta, ugratāruṇīgīta, vajayoginīgīta, lokapālagīta, vighnāntakagīta, pañcajinagīta, buddhagīta, candrakāntabhikṣuṇīviracitagītastotra, āryāvalokiteśvarasya vandanāstava, sāradāstavagīta, svayambhūcaityastotra, vāgīśvarastotra, lokeśvarastavagīta, āryāvalokiteśvarasya janmarājā(!)kṛtastavagīta, jayapratāpamallakṛta śrī 3 vidyādharīdevīgīta, bhīmasenastotra, vajramahākālastavagīta, maṃgalāścaraṇa(!)stavagīta, śrīkapiśāvadānoddhṛtadānagāthā, pañcatathāgatastava,

Excerpts

Beginning

❖ oṃ namaḥ śrīvajasatvāyaḥ ||    || oṃ namaḥ ratnatrayāya ||
viharati kanakādrau śākyasiṃho munidraḥ(!)
paramitasurasaṃghaiḥ savyamānojanodyai(!)
kuvalayadalanetrai(!) lakṣaṇai(!) yuktagātraḥ
amabhavahitaṭastaḥ sarvalokehisthaḥ(!) ||
ye devāḥ santi merau varakanakamayamaṇḍire ye ca yakṣāḥ,
pātāle ye bhujaṃgās phaṇimaṇikiraṇā dhvastasarvāndhakārāḥ ||
kailāśe strīvilāse pramuditahṛdayā ye ca vidyādharendrās
te mokṣadvārabhūtaṃ munivaravacanaṃ śrotum āyānti sarveḥ(!) ||
gandharvā maṇḍalāgrae suraciralalite cāsane ya(!) ramanti(!)
divyair devendratoyair varakucakalaśaiḥ divyamānāpsarobhiḥ
bhūtā ye sāgarānte malayagiriṭate(!) ye ca vidyādharādyās
te mokṣadvārabhūtaṃ munivaravacanaṃ śrotum āyānti sarveḥ(!)
brahmendrādivyarūpāsamasukhaniratā(!) suprabhāḥ śuddharūpāḥ
yākṣāś cādityavargāḥ suranaragaruḍā rākṣasāḥ kiṃnarendrā
gandharvādipramuṣyāḥ pramuditahṛdayāḥ siddhividyādharendrā
gambhirodāra(!)dharmmapramuditamanasāḥ(!) śrotum āyānti sarve
maṇḍāravaiḥ kuvalayacampakanāgapuṣpai(!)
gandhottamair aguracandanakuṃkumādyaiḥ
ratnottamaiḥ kanakarāganivaddhakāyā
āyānti pujya(!)niratāḥ śravaṇāya dharma
(fol. 1v1–2r1 )

End

ratnābhiṣekavibhavaṃ jagad eva dakṣāt ||
sākṣt sumeru viva(!) jaṃgamapuṇyarāśiṃ ||
taṃ ratnasaṃbhavamuniṃ turagā(!)sasthaṃ
sauvarṇapaṃkajanibhaṃ vaca〈sa〉saṃ(!) namāmi || 3 ||
saṃpanna†mapraṣasada†ciṃtitayāvabhāṣa(!)
saṃbuddhasarvakabhaṃ prabhayāmi rāmam
taṃ padmarāgamaṇiparvatasannikāśaṃ
barhyāsanastha amitābhamuniṃ namāmi || 4 ||
saddharmmarasminivahaṃ kṣapitāndhakāraṃ
bhāsvatprabhātaritasarvanabhovitānaṃ ,
vaiduryasāgaranibhaṃgaruḍāsanasthaṃ
buddhaṃ namāmi śatataṃ mamoghasiddhi(!) || 5 ||
siṃhebhāsyasigaṃ digaṃtaragataṃ vajrāṅkaparyakitaṃ(!)
śuklābhodhara(!) hemaraktavimalā(!) śyāmābhavarṇāḥ kramāt ||
bodhyaśrīvaradāsamādhim abhayaṃ bhūsparśamudrāṃkita(!)
vaṃde ratnakirīṭitaṃ svakulinaṃ(!) taṃ jñānapaṃcātmikaṃ || 6 ||
(fol. 63v7–64r5)

Colophon

iti śrīpaṃcatathāgatastavagīta(!) samāptam ||
samāptoyaṃ nānāśāstroddhṛtagītasaṃgraham iti ||    ||
nepālavarṣe rasanetrakhendu āṣāḍhamāse dhavale ca pakṣa(!) śivatithibhe ca tathā jīvavāre ||
likhāyiteyaṃ gītasaṃgrahavipravaṃśavajrācāryyajīvaratnaneti(!) śubhaṃ
(fol. 64r5–7 )

Microfilm Details

Reel No. A 132/5

Date of Filming

Exposures 69

Used Copy Kathmandu

Type of Film positive

Remarks The 5, 26 and 63 folios are filmed twice.

Catalogued by BK

Date 05-01-2004

Bibliography