A 1391-16(1) Bhāgavatapurāṇa

From ngmcp
Revision as of 18:32, 16 May 2012 by Vasuki (talk)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1391/16
Title: Bhāgavatapurāṇa
Dimensions: 41 x 12.7 cm x 385 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/3328
Remarks:


Reel No. A 1391-16 Inventory No. 91340

Title Bhāgavatapurāṇa and Bhāvārthadīpikā

Author Śrīdhara

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 41.0 x 12.7 cm

Folios 385

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title bhā.dvi. and in the middle right-hand margin

Date of Copying SAM (NS) 882

Place of Deposit NAK

Accession No. 6/3328

Manuscript Features

MS contains the chapter skandha 2-9 of the śrīmadbhāgavatamahāpurāṇa.

Colophon available on the last folio is iti śrīskandhapurāṇe himavatkhaṇḍe śarveśvaramāhātmyaṃ ||

Damaged left-hand margin on exps. 170-200.

Excerpts

«Beginning of the root text:»

❖ oṃ namo bhagavate vāsudevāya ||

śrīśuka uvāca ||

varīyān eṣate praśnaḥ kṛto lokahito nṛpa |

ātmavitsaṃmataḥ puṃsāṃ śrotavyādiṣu yaḥ paraḥ || 1 ||

śrotavyādīni rājendra nṛṇāṃ saṃti sahasraśaḥ |

apaśyatām ātmatattvaṃ gṛheṣu gṛhamedhināṃ || 2 || (fol. 1v5–6)

«Beginning of the commentary:»

❖ oṃ namaḥ śrīgaṇeśāya namaḥ ||

dvitīye tu daśādhyāye śrībhāgavatam āditaḥ |

uddeśalakṣaṇoktibhyāṃ saṃkṣepeṇopavarṇyate || 1 ||

tatra tu prathamādhyāye kīrtana+śravaṇādibhiḥ |

sthaviṣṭhe bhagavadrūpe manaso dhāraṇocyate || 2 || (fol. 1v1–2)

«End of the root text:»

śrīśuka uvāca ||

tasyāṃ vidarbho ʼjanayat putrau nāmnā kuśakrathau ||

tṛtīyaṃ romapādaṃ ca vidarbhakulanaṃdanaṃ || 1 ||

romapādasuto babhrur babhroḥ kṛtir ajāyata ||

uśikas tat sutas tasmāc cediś caidyādayo nṛpa || 2 || (exp. 419t7–8)

«End of the commentary:»

yathoktaṃ bhāryā vaśyās tu ye kecid bhaviṣyanty athavā mṛtāḥ ||

teṣāṃ tu jyāmaghaḥ śreṣṭhaḥ śaivyāpatir abhūn [[nṛ]]pa iti || 38 || (exp. 419t3,9)

«Sub-colophon of the commentary:»

iti śrībhāgavate mahāpurāṇe aṣṭādaśasāhasryāṃ saṃhitāyāṃ vaiyāśikyāṃ dvitīyaskandhe daśamodhyāyaḥ || 10 || iti samāptoyaṃ dvitīyaskaṃdhaḥ || || || (exp. 43v3-4)

iti śrībhāgavatabhāvārthadīpikāyāṃ śrīdharasvāmiviracitāyāṃ bhāvāryadīpikāyāṃ dvitīyaskandhe daśamodhyāyaḥ samāptaḥ || 10 || || (exp. 43v2,5)

iti navame trayoviṃśo dhyāyaḥ || (exp. 419t9)

«Sub-colophon of the root text:»

iti śrībhagavate mahāpurāṇe navamaskaṃdhe yaduvaṃśānukathanaṃ nāma trayoviṃśatitamo dhyāyaḥ || (exp. 419t6–7)

Microfilm Details

Reel No. A 1391/16

Date of Filming 09-06-1991

Exposures 421

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 27-05-2008

Bibliography