A 167-8 Pratiṣṭhātantra
Manuscript culture infobox
Filmed in: A 167/8
Title: Pratiṣṭhātantra
Dimensions: 37 x 9.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/87
Remarks: folio number uncertain;
Reel No. A 167-8 Inventory No. 54950
Title Pratiṣṭhātantra
Remarks assigned to Āgneyamahātantra
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 37.0 x 9.5 cm
Folios 43
Lines per Folio 7
Foliation figures in the right middle-hand of the verso
Place of Deposit NAK
Accession No. 1/87
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
skandaṃ brahmavidaṃ śāntaṃ, sarvvajñapadasaṃsthitaṃ |
praṇipatya hariḥ prāha, jānubhyām avanau sthitaḥ ||
śakra uvāca ||
tvatprasādāt parijñātaṃ mohacūlaṃ mayā prabho (2) |
tatrāsūci tvayā liṅgaṃ, prāsādāś ca samāsataḥ ||
samāsena yataḥ proktaṃ, tasmān naivāvadhāritaṃ |
mohacūrottaraṃ śāstraṃ, tadarthaṃ vaktum arhasi ||
iti tasya giraṃ śrutvā jagāda hima(3)jāsutaḥ |
liṅgādikaṃ pravakṣyāmi śṛṇu tasmāc chatakrato ||
devāsuranarā yakṣā munayo vītamatsarāḥ |
liṅgārādhanataḥ siddhā gatā muktiñ ca sāśvatīṃ (!) (fol. 1v1–3)
End
tad ākhyātaṃ tadarddhena maoha(7)cūraṃ mayā hare ||
siddhisārasahasrais tu yugmacaindrais tadantataḥ |
yogajñānādisaṃyuktaṃ vyākhyātaṃ śāstram uttamaṃ ||
susaṃkṣepaṃ sugaṃbhīraṃ pratiṣṭhātantram uttamaṃ |
caturgocarasambaddhaṃ bhūya(43r1)ḥ khyātaṃ tadantaram ||
na deyaṃ duṣṭasatvānāṃ nindātarkkānuvarttinām |
gurudevadviṣāṃ śakra deśikādidviṣāṃ tathā ||
ete cānye ca ye kecit duṣṭasatvāḥ purandara |
teṣāṃ śāstraṃ (2) sadā rakṣyaṃ, prāyaścittam ato nyathā ||
gurudevāgnibhaktāya śraddadhānāya suvrata |
tasmai deyam idaṃ śāstram ity āha bhagavān śivaḥ || || (fol. 42v7–43r2)
Colophon
ity āgneyamahātantre pratiṣṭhā(3)tantraṃ mohacūrottaraṃ (!) samāptaṃ || || gāyatrīpadena 16 tuṣṭipadena 9 daṇḍāmāneti 4 nyaseti (!) 21 (fol. 43r2–3)
Microfilm Details
Reel No. A 167/8
Date of Filming 17-10-1971
Exposures 47
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of cover leaf; the second one is located at the end of the MS.
Catalogued by BK
Date 18-07-2006
Bibliography