A 257-4 to A 258-1 Skandapurāṇa

From ngmcp
Revision as of 12:08, 4 December 2012 by MD (talk) (digitized)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 257/4
Title: Skandapurāṇa
Dimensions: 38 x 10 cm x 386 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/5542
Remarks:

Reel No. A 257/4 to A 258/1

Inventory No. 67070

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 38.0 x 10.0 cm

Binding Hole(s)

Folios 396-7 = 389

Lines per Folio 9–11

Foliation figures in the right-hand margin on the verso

Scribe Cakramohana

Date of Copying NS 900

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/5542

Manuscript Features

Fols. 266–272 are missing.

There are two exposures of fols. 1v–2r, 42v–44r, 69v–70r, 135v–136r, 204v–205r, 218v–219r and 233v–234r.

Excerpts

Beginning

❖ oṁ namo gaṇeśāya ||

taṃ manmahe maheśānaṃ, maheśānapriyārbhakaṃ |

gaṇeśānaṃ karigaṇe,śānānanam anāmayaṃ ||

bhūmiṣṭhāpi nayātra bhūs, tridivato py uccair adhaḥsphāpi⟪yā⟫[[tā]] ||

yāvad dhātuvimuktidā syur amatā(!) yasyāṃ mṛtā jantavaḥ |

yā nityaṃ trijagatpavitrataṭinītīre surais sevyate

sā kāśī tripurārirājanagarī pāyād apāyāj jagat || (fol. 1v1–2)


End

etac chravaṇataḥ puṃsāṃ, sarvvatra vijayo bhavet |

saubhāgyaṃ vāpi sarvvatra, prāpnuyān nirmmalāśayaḥ ||

yasya viśveśvara[[ḥ]] tuṣṭas, tasyaitac chravaṇe matiḥ |

jāyate puṇyayuktasya, mahānirmmalacetasaḥ ||

sarvveṣāṃ maṅgalānāñ ca, mahāmaṅgalam uttamaṃ |

gṛhe pi likhitaṃ pūjyaṃ sarvvamaṅgalasiddhaye || || (fol. 396v6–8)


Colophon

iti śrīskandapurāṇe kāśīkhaṇḍe anu[[kra]]maṇikādhyāyo nāma śatatamo ʼdhyāyaḥ samāptaḥ || 100 || || samvat 900 || māghakṛṣṇa, aṣṭamī, anurādha(!)nakṣatra, vyāghātayoga, bṛhaspativāra || likhitaṃ cakramohaṇa(!)siṃha || (fol. 396v8–9)

Microfilm Details

Reel No. A 257/4–A 258/1

Date of Filming 21-02-1972

Exposures 276 +147 = 423

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 04-08-2011

Bibliography