A 329-12 (Ekādaśīmāhātmya)
Manuscript culture infobox
Filmed in: A 329/12
Title: Ekādaśīmāhātmya
Dimensions: 26 x 9.5 cm x 96 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: ŚS 1792
Acc No.: NAK 3/427
Remarks:
Reel No. A 329-12
Inventory No. 80443
Title [Ekādaśīmahātmya]
Remarks assigned to different purāṇa
Subject Mahātmya
Language Sanskrit
Text Features 24(+2) ekādaśī with Adhika-śukla-kṛṣṇaikādaśī
Manuscript Details
Script Devanagari
Material paper
State complete
Size 26.0 x 9.5 cm
Folios 96+1=97
Lines per Folio 6–7
Foliation figures in the upper left and lower right-hand margin of the verso beneath the Title: Eºº Māºº and rāma
Scribe Devadatta
Date of Copying ŚS 1792
Place of Deposit NAK
Accession No. 3/427/3
Manuscript Features
Stamp: Candrasamśera
Twice filmed fol. 49,
netrāṃkasaptabhūśāke mārgakṛṣṇaguhe ravau ||
MS dated: netrāṃkasaptabhūśāke mārgakṛṣṇaguhe ravau || (SS 1792)
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
sūta uvācaḥ ||
evaṃ prītyā purā viprāḥ śrīkṛṣṇena paraṃvratam ||
māhātmyaṃ vidhisaṃyuktaṃm upadiṣṭaṃ viśeṣataḥ |
utpattiṃ ya śṛṇotyevam ekādasyā dvijottama || 1 ||
bhutkā (!) bhogān anekāṃs tu viṣṇulokaṃ prayāti saḥ ||
pārtha uvāca ||
upavāsasya naktasya tathaivāyācitasya bho ||
kiṃ puṇyaṃ kiṃ vidhānaṃ hi vrūhi sarvaṃ janārdana || 2 || (fol. 1v1–3)
End
śrutvai tad yadupati noditaṃ māhātmyaṃ
tac cakre vatam anujaiḥ priyāsametaḥ ||
bhutkā(!) sau divibhuvidurlabhāṃśca bhāgān
nīto ʼsau suravaramaṃdiraṃ suhṛṣṭaḥ || 67 ||
yesyevaṃ bhuvimanujāmalimlucasya
susnātāḥ śubhavidhinā samācaraṃti ||
te bhutkā(!) divivibhavaṃ surendratulyaṃ
gaccheyus tribhuvanavaṃditasya geham || || 68 || (fol. 95v6–96r1)
Colophon
|| iti śrī adhikakṛṣṇaikādaśī paramā māhātmyaṃ samāptam śubham || śrīkṛṣṇārpaṇam astu || ||
netrāṃkasaptabhūśāke mārgakṛṣṇaguhe ravau ||
ekādaśīmahākhyānaṃ devadattovyalīlikhat || || || śubhamastu || || (fol. 96r2–3)
Microfilm Details
Reel No. A 329/12
Date of Filming 25-04-1972
Exposures 99
Used Copy Kathmandu
Type of Film positive
Catalogued by JU/MS
Date 31-03-2004