A 52-2 Cāndravṛtti on the Cāndravyākaraṇa

From ngmcp
Revision as of 20:30, 19 February 2013 by WikiSysop (talk) (moved A 52-2 Cāndravyākaraṇa to A 52-2 Cāndravṛtti on the Cāndravyākaraṇa)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 52/2
Title: Cāndravyākaraṇa
Dimensions: 30 x 5.5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date:
Acc No.: NAK 5/728
Remarks:


Reel No. A 52-2

Inventory No. 14719

Title Cāndravṛtti

Remarks

Author Dharmadāsa

Subject Vyākaraṇa

Language Sanskrit

Text Features commentary on the Cāndravyākaraṇa, including the sūtrapāṭha

Manuscript Details

Script Newari

Material palm-leaf

State complete

Size 30.0 x 5.0 cm

Binding Hole rectangular, left of centre

Folios 17

Lines per Folio 7-8; fol. 2: 9; fol. 17v: 3

Foliation letters on the left-hand and figures on the right-hand margin of the verso

Place of Deposit NAK

Accession No. 5/728

Manuscript Features

This MS consists of the Sūtrapāṭha and the Vṛtti of the third and fourth Pādas of the second Adhyāya of the Cāndravyākaraṇa. Fol. 1v starts with 2.3.1, fol. 17v ends amidst the commentary on 3.1.1.

From fol. 12 onwards, the foliation is somewhat uncertain, if not wrong. However, the order of folios has remained almost intact, only fol. 16 has crept between fols. 13 and 14. Thus, the actual order of folios is like this: 1-13; 16; 14-15; 17.

On fol. 17v, after the text proper, the following verse has been written by another hand:

oṃ
yad api janma babhūva payonidhau nivasanaṃ jagatīyati maṣṭake |
tad api nāthapurākṛtakarmmaṇā patati rāhumukhe khalu caṃdramāḥ ||

Exposure 3 shows the cover-leaf of the MS, indicating title and contents of the text.

Excerpts

Beginning

oṃ striyāṃ<ref>Cf. Cāndra Sūtra 2.3.1</ref> || ayam adhikāraḥ || ṛno ṅīp ||    || ṛkārāntān nakārāntāc ca striyāṃ ṅīb bhavati || kartrī | daṇḍiṇī | ṅakāra ṅyo hrasva iti ciṃhnārthaḥ (!) | pakāra svarārthaḥ | striyāṃm (!) ity eva | kartā (2) daṇḍ⟪i⟫ī | pañca sapteti strītvābhāvān na bhavati | svase〇ti vināpi ṅīpā strītvābhidhānān na bhaviṣyati | evaṃ duhitā | nanāṃdā mātā tisraḥ | catusraḥ (!) ||    || ugitaḥ || ugitaḥ striyāṃ ṅī(3)b bhavati | bhavatī bhavantī ||    || añca[[ḥ]] ||

(fol. 1v1-3)

End

-ntāt | kauravyaḥ pitā | kauravyaḥ putraḥ | brāhmaṇa(ṃ) daṃ (!) grahaṇaṃ | tikādiṣu kaurasya (!) kṣatriyavacanasya pāṭhāt kauravyāyaṇiḥ | etebhyaḥ iti kiṃ | aupa-gava[[ḥ]] pitā | aupagavaḥ putraḥ | aṇiñor iti kiṃ | dākṣe(2)r apatyaṃ dākṣāyaṇaḥ | gotrād ity eva | dvaipyasyāpatyaṃ | dvaipyaḥ | apatya ity eva | vāmarathyasya cchātrāḥ | vāmarathāḥ | śakalādivadbhāvād aṇ || dvitīyo ʼdhyāyaḥ samāptaḥ ||    || tena rakta(ṃ) rāgāt<ref>Cf. Cāndra Sūtra 3.1.1</ref> || teneti tṛ(3)[tī]yāntād raktam ity etasminn arthe ʼṇ bhavati |

(fol. 17v1-3)

Sub-colophons

|| ❁ || dvi[[tī]]yasyādhyāyasya tṛtīyaḥ pādaḥ sa(3)māptaḥ || ❁ || ○ || (fol. 7v2-3)

dvitīyo ʼdhyāyaḥ samāptaḥ ||    || (fol. 17v2)

Microfilm Details

Reel No. A 52/2

Date of Filming 25-10-1970

Exposures 20

Used Copy Berlin

Type of Film negative

Remarks

Catalogued by OH

Date 12-02-2004

Bibliography

  • Cāndravyākaraṇa of Candragomin, pt. 1, Kshitish Chandra Chatterji (ed.), Poona, 1953.

<references/>