A 53-17(1) Prākṛtānuśāsana

From ngmcp
Revision as of 16:30, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 53/17
Title: Prākṛtānuśāsana
Dimensions: 28.5 x 4.5 cm x 16 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: NS 385
Acc No.: NAK 4/150
Remarks:


Reel No. A 53-17

Inventory No. 54233–54234

Title Prākṛtānuśāsana, Apabhraṃśānuśāsana

Author Puruṣottamadeva

Subject Vyākaraṇa

Language Sanskrit

Reference NCC

Manuscript Details

Script Newari

Material Palm-leaf

State Complete

Size 28.5 x 4.5 cm

Binding Hole 1

Folios 16

Lines per Folio 5

Foliation figures in the left margin of the verso

Scribe Uttamaśrījñāna, 70 years old.

Date of Copying [LS] 385 jyeṣṭha

Place of Deposit NAK

Accession No. 4-150

Used for edition Yes

Manuscript Features

Excerpts

Beginning

namo buddhāya || ṛṝḷḹ lasanty atra no mo ṅañaṇāḥ pṛthak |

na śaṣau dvivacanañ caiva caturthī dṛśyate kvacit ||

o au padādau || (fol. 1v)

Sub-colophon

prākṛtānuśāsane tṛtīyo ‘dhyāyaḥ || (fol. 3v)

puruṣottamasya prākṛtānuśāsane sandhyādividhiś caturtho ‘dhyāyaḥ || (fol. 4v)

puruṣottamasya prākṛtānuśāsane subviṣayaḥ pañcamo ‘dhyāyaḥ || (fol. 6r-v)

puruṣottamasya prākṛtsūtre mahārāṣṭryāṃ dhātupariṇāmaḥ saptamo ‘dhyāyaḥ samāptaḥ || (fol. 8r)

iti puruṣottamakṛtau prākṛtānuśāsane śaurasenyāṃ subantaparicchedaḥ || (fol. 10r)

puruṣottamakṛtau prākṛtānuśāsane śaurasenībhāṣāsūtraṃ samāptaṃ || (fol. 10v)

puruṣottamadevakṛtau prākṛtānuśāsane prācyā nāma bhāṣāsūtraṃ samāptam || (fol. 11r)

puruṣottamasya prākṛtānuśāsane āvantībhāṣāsūtraṃ samāptaṃ || (fol. 11v)

śrīpuruṣottamadevasya prākṛtasūtre māgadhī bhāṣā samāptā || (fol. 12r)

iti puruṣottamadevakṛtau prākṛtānuśāsane śābarīvibhāṣāsūtraṃ samāptaṃ || (fol. 12v)

iti puruṣottamadevakṛtau prākṛtānuśāsane śābarībhāṣāsūtraṃ samāptaṃ || (fol. 13r)

ukta(!)deśīyāvibhāṣāsūtraṃ samāptaṃ || samāptañ cedaṃ puruṣottamasya kṛtiḥ prākṛtānuśāsanasūtram iti ||    || athātp ‘pabhraṃśānuśāsanam || (fol. 13r)

śrīpuruṣottamadevasyāpabhraṃśānuśāsane prātipadikavidhiḥ || (fol. 14r)

samāptaṃ nāgarākhyaṃ samāpabhraṃśalakṣaṇam iti || (fol. 15r)

ity apabhraṃśānuśāsane vracaḍabhāṣāsūtraṃ samāptaṃ || (fol. 15v)

samāptam idaṃ kaikeyaṃ nāma paiśācikaṃ || (fol. 16r)

samāptaṃ śausenaṃ paiśācikaṃ sūtraṃ || (fol. 16v)

End

rūpabhedāḥ lokataḥ || 41 || lakārasya rephaḥ || 42 || śeṣaṃ pūrvvavanneyaṃ || 43 || (fol. 16v)

Colophon

iti puruṣottamadevasya paiśācikaṃ sūtraṃ samāptaṃ || saṃ 385 jeṣṭhe likhitam uttamaśrījñānena saptativarṣavayasā ||    || (fol. 16v)

Microfilm Details

Reel No. A 53/17

Exposures 18

Used Copy Berlin

Type of Film Negative

Catalogued by DA

Date 2002