A 1002-38 Pañcasāyaka
Manuscript culture infobox
Filmed in: A 1002/38
Title: Pañcasāyaka
Dimensions: 25 x 11.2 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Nepali; Sanskrit
Subjects: Kāmaśāstra
Date:
Acc No.: NAK 6/967
Remarks:
Reel No. A 1002-38
Inventory No. 51996
Title Paṃcasāyaka-nepālībhāṣā-ṭīkā
Remarks
Author Kavi Śeṣa Ārya
Subject Kāmaśāstra
Language Sanskrit, Nepali
Manuscript Details
Script Devanagari
Material paper
State complete, damaged by mouse
Size 25.0 x 11.0 cm
Binding Hole
Folios 43
Lines per Folio 10
Foliation number in both margins of verso side
Place of Deposit NAK
Accession No. 6/967
Manuscript Features
Excerpts
Beginning
śrī gaṇeśāya namaḥ ||
|| ratiparimalasiṃdhuḥ kāminī kelivaṃdhu
rvihita bhuvanamodaḥ sevyamāna pramodaḥ |
jayati makaraketu rmohanasyaika hetu
rviracita vahusevaḥ kāmibhiḥ kāmadevaḥ || 1 ||
asyārthaḥ || ratiko yo parimalaprīti tasko siṃdhuḥ samudra jasto | kāminī strīko keli śṛṃgāra kalā tasko vaṃdhu sahāya vihita garecha bhuvanalokako moha harcha jasle | jasko sevā garyā sukha huṃcha || (fol. 1v1–4)
End
ye dīneṣu dayānaraḥ spṛti(!) yā naśmāpina śrīmado
vyagrāṣyagrāye ca paropakāraṇe hṛṣyaṃti ye yācitāḥ ||
svasthā sanpapiyauvanodayamahāṣyādhipuro hepi ye
te bhūmaṃḍala maṃḍalaikanilayāḥ saṃtaḥ kiyaṃto janā || 2 ||
tenaupyanya dhanātaeva hi paraṃ dhātrīphalaṃ bhuṃjate
dvārinadaṃti vāji nivahāstairevalabdhākṣibhiḥ ||
tairevamatatsamalaṃkṛtaṃ nijakulaṃ kiṃ vāvahuvrūmahe
yedṛṣṭā parameśvareṇa bhavatā ruṣṭena tuṣṭena vā || 3 || (fol. 42v3–8)
Colophon
|| iti kaviśeṣarāryya viracite śrījyotiśvaraḥ paṃcasāyake paṃcama sāyakaḥ saṃpūrṇaḥ || || śubhamastu || (fol. 42v8–43r1)
Microfilm Details
Reel No. A 1002/38 to A 1003/1
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by JU
Date 22-06-2004