A 895-2 Kaivalyopaniṣad
Manuscript culture infobox
Filmed in: A 895/2
Title: Kaivalyopaniṣad
Dimensions: 25.5 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 1/1529
Remarks:
Reel No. A 895/2
Inventory No. 27839
Title Kaivalyopaniṣad
Remarks assigned to Atharvaveda
Author
Commentator
Subject Upaniṣad
Language Sanskrit
Manuscript Details
Script Devanagari
Material Indian paper
State complete
Size 25.5 x 11.0 cm
Binding Hole
Folios 7
Lines per Folio 6
Foliation numerals in both margins of verso
marginal title kai u
Place of Deposit NAK
Accession No. 1/1529
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ || ||(svasti)
athātparāyano bhagavaṃtaṃ parameṣṭinaṃ parisametyovāca adhī hi bhagavan brahmavidyāṃ pariṣṭāṃ sadāsadbhiḥ sevyamānāṃ niguṇaṃ payācirātsarvaṃ pāpaṃ vyāpohya parātparaṃ puruṣamupaiti vidvān tasmai sahovāca pitāmahaśca śraddhābhaktidhyānayogādavaihita karmaṇāna prajayā dhanena tyāgenaikenā mṛnātva (tvamānamuḥ) || (fol. 1v1–6)
End
anena jñānamāpnoti saṃsārāravanāśanam ||
tasmātadethaṃ(!) viditvainaṃ kaivalyaṃ padamaśnute ||
kaivalyam phalamaśnute iti || (fol. 7r1–4)
Colophon
ityatharvaṇavede kaivalyopaniṣadaṃ samāptaṃ || || (fol. 7v4–5)
Microfilm Details
Reel No. A 895/2
Date of Filming
Exposures
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by SD
Date 18-3-2004