B 12-14(1) Mahiṣāsuravadha

From ngmcp
Revision as of 08:18, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 12/14
Title: Triśaktimāhātmya
Dimensions: 33 x 4.5 cm x 58 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 5/370
Remarks:

Reel No. B 12-14a

Title Mahiṣāsuravadha

Remarks assigned to Ādivarāhapurāṇa, Triśaktimāhātmya

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State slightly damaged

Size 33.0 x 4.5 cm

Binding Hole 1, left of the centre

Folios 57

Lines per Folio 5

Foliation letters in the left and figures in the right margin of the verso

Place of Deposite NAK

Accession No. 1-370

Manuscript Features

The text breaks off in the middle of the sentence on folio 48. On this folio only two and a half lines have been written, the rest of the space has been left blank. Many folios are broken at the right margin. Fol. 30 is missing.

Excerpts

Beginning

❖ namaś caṇḍikāyai ||

śṛṇu ccānyad(!) varārohe tasyā devyā mahāvidhiḥ |
yā mātriśaktir uddiṣṭā śivena parameṣṭhinā ||
tatrāṣṭāṣṭai(!) purā proktā śvetavarṇṇāsvarū///
///kṣareti vikhyātā sarvākṣaramamī(!) subhā ||
vāgīśīti samākhyā(!) kva cid devī saraśvatī |
syaiva vidyeśvarī kā(!) cin meva(!) kvāpy amṛtākṣarāḥ |
saiva jñānavivekā/// ///bhāvarī |
yāni saumyāni nāmāni yāni jñānodbhavāni ca
tāni tasyākṣi draṣṭavyāni carāni(!) varānane | (?)
yā vaiṣṇavī viśālākṣī raktavarṇṇā///
///aparā sāgatākhyātā rudī caiva parāpaga(!) |
etāḥ tisro pi dhyante(!) yo rudaṃ(?)<ref>or bhadaṃ (?)

</ref> vetti tatvataḥ ||

sarvam eva varārohe eke ca trividhā sthitāḥ |
eṣā śṛ/// /// kathitāṃ te purātanī ||

<references/>


End

sarvagāgatasaṃdeho sarvasatrupramarddanī |
sarvva⁅gā⁆gatasandehā sarvaśatrupramarddanī |
sarvavidyeśvarī devī namas te svastikāriṇī ||
ṛtusnātāṃ svi- gaccheta yas tvāṃ stutvā varānane |
tasyāvasyam bhaven(!) sṛṣṭi(!) tvan(!)prasādāt(!) maheśvarī |
svarūpā sarvagā bhadre sarvvaṃ sarvaprapūraṇī || || (fol. 2r3-5)


«Sub-Colophon:»

ity ādivarāhapurāṇe triśaktimāhātmye mahiṣāsuravadhaḥ || ❁ || (fol. 2r5)


«Excerpt:»

tato devagaṇāḥ sarvve mahiṣaṃ vīkṣa(!) nirjitam |
sabrahmakāḥ stutiñ cakraṃ(!) devyās tuṣṭena cetasā ||

devā ūcuḥ ||

namo devī mahābhāge gambhīre bhīmadarśane |
namas te sthite siddhānta -<ref>One syllable is missing here and the scribe left a space there. </ref>netraviśvatomukhi |
vidye<ref>Looks like vidyo, but it's at the end of the line and there sometimes a stroke is added to fill the space.

</ref> vidyajaye japye māyuṣāsuramarddanī |

sarvage sarvajanani viśvarūpi(!) vaiṣṇavī |
brāhmaṇī ka(?) dhruve devi padmayatre(!) kṣaṇe śubhe ||
śuddhasatve ⟪pra⟫ vratasthañ ca caṇḍarūpe vibhāvari ||
ṛddhisiddhipradā devi vidyāvidyod(!) amṛte śave(!) | (fol. 2r5-2v3)

<references/>


«Excerpt:»

evam astv iti tān devān uktā(!) devī parāparā ||
vivasurjja(!) tato devī svayan tatra susaṃsthitā |
eta(!) dvitīyā(!) janma veda/// parāpare |
sa vītasoko mahāvidyāpadaṃ gacchaty anāmayam || ❁ || (fol. 3r4-5)


« Colophon:»

it ādivarāhapurāṇe triśaktimāhātmye mahiṣāsuravadhaḥ || ❁ || (fol. 3r5)


Microfilm Details

Reel No. B 12/14

Date of Filming 19-08-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 31-08-2010