B 13-33 Śivarātrivratakathā

From ngmcp
Revision as of 09:14, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/33
Title: Śivarātrivratakathā
Dimensions: 23 x 4.5 cm x 14 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date: NS 403
Acc No.: NAK 5/7489
Remarks: A 1087/20

Reel No. B 13-33

Title Śivarātrivratakathā

Subject Karmakāṇḍa/ Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State complete and damaged

Size 23 x 4.5

Binding Hole 1 in the centre left

Folios 15

Lines per Folio 4-5

Foliation figures in the right and letters in the left margin of the verso

Date of Copying NS 403 (~1283 AD)

Place of Deposit NAK

Accession No. 5-7489

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

kelāsa(!)śiṣarāśīnaṃ de[[va]]devaṃ ⟪mahe⟫ jagadguruṃ |
pañcavaktraṃ daśabhuja trinetra śūlapāniṇinaṃ(!) ||…
dṛṣṭvā taṃ devadevesaṃ prahasyotphullalocanaṃ |
ekākinaṃ surāśreṣṭhaṃ (!) pṛcchate strabhalocanā (!) || (fol. 1v1–5)

māghabhā[lgu]nayor mmadhye kṛṣṇapakṣe caturddaśī |
śivarātris tu sā jñeyā sarvvayajñotamottamā (!) || (fols. 1v5–2r1)

End

janmāṃtarasahaśras (!) tu hṛdā mānuṣyatāṃ yataḥ |
na pūjayanti svayaṃbhṛ rudra tribhuvaneśvara (!) ||
yato rudra mahākāle tumanadhyeyastu(?) saṅkaraḥ |
tadā tadbhāvayukta (!) sa rudro ganatā vraje(!) || (fol. 15r4–5)

Colophon

iti śivarātrimahātmya(!)puṇyakathā lubdākākṣānaṃ(!) samāptam iti || ❁ || samvat 403 māghaśuklacaturdaśyāṃ bhānudine punarvvasunakṣatre samāptam iti || likhita vyaidyajasarojanāmnena svapustako yaṃ ||

udukānalacaurebhyo muṣikānāṃ tathaiva ca |
rakṣitavyaṃ prayatnena mayā kaṣṭena leṣitaṃ ||

śubham astu sarvvajagata || ❁ || (fol. 15v1–3)

Microfilm Details

Reel No. B 13/33

Date of Filming 24-08-1970

Exposures 16

Used Copy Berlin

Type of Film negative

Remarks =A 1087/20

Catalogued by DA

Date 2002