B 13-34(2) Śivarātrivratakathā (2)

From ngmcp
Revision as of 09:14, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 13/34
Title: Śivarātrivratakathā
Dimensions: 24 x 4 cm x 20 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1078
Remarks:

Reel No. B 13/34

Title Śivarātrivratakathā

Remarks assigned to the Śivapurāṇa

Subject Kathā

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete, undamaged

Size 24 x 4 cm

Binding Hole 1 in the centre left

Folios 22

Lines per Folio 4–5

Foliation figures in the right margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 1-1078

Manuscript Features

A combination of two Śivarātrivratakathā manuscripts: the first complete with 17 folios and the second incomplete with 5 folios. The extant folios of the second part are 1-2 and 34-36.

A folio in the end, written in a later hand, gives a very short Pañcavaktrapūjāvidhāna:

oṃ hūṃ śivāya nama (!) | oṃ hrīṃ tatpuruṣāya nama (!) || oṃ hraṃ aghorāya nama (!) || oṃ haiṃ vāmadevāya nama (!) || oṃ hrīḥ sadyojātāya nama || oṃ hreṃ śivāya svāhā || ityanena nevedyaṃ (!) dadyāt || svāhāṃte vācamanaṃ || aneneva (!) prakārena kuryāt dyāvāhanaṃ (!) nama (!) || antakāle mahākośe śivasyānucaroti (!) ca || puṣpāñjaliṃ traya (!) dadyāt || iti pañcavaktrapūjāvidhānaṃ || hūṃ ῑṣānāya namaḥ || bhavet || etc.

Excerpts

Beginning

❖ oṃ namaḥ śivāya ||

namas te viśvanāthāya saṃśāraśṛṣṭihetave |
jagatā kāraṇo<ref>read: rūpiṇe</ref> tubhyaṃ jatkenā<ref>read: jantūnāṃ</ref> paramātmane ||
kelāse (!) tu mahāsthāne gaurῑṃ pṛcchati śaṃkarāḥ (!) | (fol. 1v1-2) <references/>

End

sthitā ʼgastyā tasya || viriṃciṃkulasambhavā
ūnmattajovanā (!) sarve | sarāgamadavihvalā
khyāmodarῑ (!) mṛgākṣῑ ca || karṇṇatāyatalocanā (!)
akhῑnajovanā (!) sarvve pῑnoṇatapayodharā (!) |
viviṣṭῑ (!) cāruvaktrāś ca kuṃḍalābhaya eva ca || (fol. 36v1–3)

Microfilm Details

Reel No. B 13/34

Date of Filming 24-08-1970

Exposures 20

Used Copy Berlin

Type of Film negative

Catalogued by DA

Date 2002