B 13-34(2) Śivarātrivratakathā (2)
Manuscript culture infobox
Filmed in: B 13/34
Title: Śivarātrivratakathā
Dimensions: 24 x 4 cm x 20 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 1/1078
Remarks:
Reel No. B 13/34
Title Śivarātrivratakathā
Remarks assigned to the Śivapurāṇa
Subject Kathā
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete, undamaged
Size 24 x 4 cm
Binding Hole 1 in the centre left
Folios 22
Lines per Folio 4–5
Foliation figures in the right margin of the verso
Date of Copying
Place of Deposit NAK
Accession No. 1-1078
Manuscript Features
A combination of two Śivarātrivratakathā manuscripts: the first complete with 17 folios and the second incomplete with 5 folios. The extant folios of the second part are 1-2 and 34-36.
A folio in the end, written in a later hand, gives a very short Pañcavaktrapūjāvidhāna:
oṃ hūṃ śivāya nama (!) | oṃ hrīṃ tatpuruṣāya nama (!) || oṃ hraṃ aghorāya nama (!) || oṃ haiṃ vāmadevāya nama (!) || oṃ hrīḥ sadyojātāya nama || oṃ hreṃ śivāya svāhā || ityanena nevedyaṃ (!) dadyāt || svāhāṃte vācamanaṃ || aneneva (!) prakārena kuryāt dyāvāhanaṃ (!) nama (!) || antakāle mahākośe śivasyānucaroti (!) ca || puṣpāñjaliṃ traya (!) dadyāt || iti pañcavaktrapūjāvidhānaṃ || hūṃ ῑṣānāya namaḥ || bhavet || etc.
Excerpts
Beginning
❖ oṃ namaḥ śivāya ||
namas te viśvanāthāya saṃśāraśṛṣṭihetave |
jagatā kāraṇo<ref>read: rūpiṇe</ref> tubhyaṃ jatkenā<ref>read: jantūnāṃ</ref> paramātmane ||
kelāse (!) tu mahāsthāne gaurῑṃ pṛcchati śaṃkarāḥ (!) | (fol. 1v1-2)
<references/>
End
sthitā ʼgastyā tasya || viriṃciṃkulasambhavā
ūnmattajovanā (!) sarve | sarāgamadavihvalā
khyāmodarῑ (!) mṛgākṣῑ ca || karṇṇatāyatalocanā (!)
akhῑnajovanā (!) sarvve pῑnoṇatapayodharā (!) |
viviṣṭῑ (!) cāruvaktrāś ca kuṃḍalābhaya eva ca || (fol. 36v1–3)
Microfilm Details
Reel No. B 13/34
Date of Filming 24-08-1970
Exposures 20
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002