B 13-4 Mahālakṣmīmāhātmya
Manuscript culture infobox
Filmed in: B 13/4
Title: Mahālakṣmīmāhātmyam
Dimensions: 31.5 x 4.5 cm x 32 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date: NS 505
Acc No.: NAK 1/1645
Remarks:
Reel No. B 13/4
Title *Mahālakṣmīvratamāhātmya
Subject Karmakāṇḍa / Māhātmya
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State damaged at margins
Size 31.5 x 4.5 cm
Binding Hole 1 in the centre left
Folios 32
Lines per Folio 5-6
Foliation figures in the right and letters in the left margins of recto
Scribe Vīrasiṃha
Date of Copying [NS] 505 śrāvaṇaśuklakāmatithi jīvavāra (~ 1385 AD)
King Sthitimalla
Place of Deposit NAK
Accession No. 1-1645
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīmahālakṣmyai ||
gālava uvāca ||
āsīt kolāpure pūrvvaṃ kolākhyo dānavottamaḥ |
gayākhyo lavanākhyaś ca kaniṣṭhau tasya bhrātarau ||
tābhyāṃ saha kolākhyas tapas tepe suduṣkaraṃ |
narmadātīram āsādya divyavarṣasahasrakaṃ || (fol.1v1–2)
Sub-Colophons
iti mahālakṣmīmāhātmye prathamo ’dhyāyaḥ samāptaḥ || || (fol.3v3)
iti mahālakṣmīmāhātmye dvitīyo ’dhyāyaḥ samāptaḥ || ❁ || (fol.5r4–5)
iti mahālakṣmīmāhātmye dūtīvākye tṛtīyo ’dhyāyaḥ samāptaḥ || ❁ || (fol.7r2–3)
iti mahālakṣmīmāhātmye lavaṇavadhaś caturtho ’dhyāyaḥ samāptaḥ || ❁ || (fol.8v4)
iti mahālakṣmīmāhātmye gayāsurasenābhañjano nāmaḥ(!) pañcamaḥ paṭalaḥ samāptaḥ || ❁ || (fol.9v1–2)
iti mahālakṣmīmāhātmye kolāsuravadhaḥ ṣaṣṭhaḥ patalaḥ(!) samāptaḥ || ❁ || (fol.11r3–4)
iti mahālakṣmīmāhātmye kolāsuravadhastuti(!)saptamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.13r2)
iti mahālakṣmīmāhātmye vratāvatārasūcanāṣṭamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.13v6)
iti mahālakṣmīmāhātmye varāhānuśaraṇaṃ nāma navamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.15v2–3)
iti mahālakṣmīmāhātmye vratāvāptir nnāma daśamo ’dhyāyaḥ samāptaḥ || ❁ || (fol.17v1)
iti mahālakṣmīmāhātmye ekādaśamo ’dhyāyaḥ sanāptaḥ || ❁ || (fol.19v6–20r1)
iti mahālakṣmīmāhātmye vratavicārapuranirmāṇo nāma dvādaśamaḥ (!) paṭalaḥ samāptaḥ || ❁ || (fol.21v2–3)
iti mahālakṣmīmāhātmye mahādevīrājasamāgamo nāma trayodaśamo(!)’dhyāyaḥ samāptaḥ || ❁ || (fol.25r2–3)
iti mahālakṣmīmāhātmye vratavidhāno nāma caturddaśamo(!)’dhyāyaḥ samāptaḥ || ❁ || (fol.26v4)
iti mahālakṣmīmāhātmye cīḍadevīkolāpurīpraveṣo nāmaḥ(!) pañcadaśamaḥ(!) paṭalaḥ samāptaḥ || ❁ || (fol.30r2-3)
iti gālavakṛte mahālakṣmīmāhātmye vyākhyānasamuccaye ṣoḍaśamo(!) ’dhyāyaḥ samāptaḥ || ❁ || (fol.32v3–4)
End
sarvvatīrtheṣu sa snātas te te devāḥ pratiṣṭhitāḥ |
pitaras tarpitās tena yaś cared vratam uttamaṃ ||
dhārmiko ’stu mahīpālaḥ prajāḥ santu nirāmayāḥ |
mahīsamṛddhiśasyāstu kāle varṣantu vāridāḥ || ❁ || (fol.32v2–3)
Colophon
samvatsare bhūtakhapañcaseṣe māse site śrāvaṇajīvavāre |
pūrvvādiṣāḍhe ṛkṣa kāmatithau dineṣu (!) saṃpūrṇṇam idaṃ hi śāstraṃ ||
yasmin nṛpeśa (!) sthitirājamallaḥ samastasāmantabhuvaṃ bhunakti |
tasmin samālikhya vīrādisiṃho mahādilakṣmīṃ vratarājam īśaṃ (!) ||
śubha || || (fol.32v5–6)
Microfilm Details
Reel No. B 13/4
Date of Filming 20-08-1970
Exposures 34
Used Copy Berlin
Type of Film negative
Catalogued by DA
Date 2002