B 14-20 Dhanañjayakoṣa

From ngmcp
Revision as of 09:14, 20 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: B 14/20
Title: Dhanañjayakoṣa
Dimensions: 30.5 x 4 cm x 17 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kośa
Date: NS 580
Acc No.: NAK 1/468
Remarks:


Reel No. B 14/20

Inventory No. 18657

Title Nāmamālā

Remarks also known as Dhanañjayanighaṇṭu or Dhanañjayakośa

Author Dhanañjaya

Subject Kośa

Language Sanskrit

Text Features lexicographic work giving synonyms (ekārtha), arranged topicwise using the Anuṣṭubh metre

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 30.5 x 4.0 cm

Binding Hole 1, rectangular, left of centre

Folios 17

Lines per Folio 4

Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso

Place of Deposit NAK

Accession No. 1/1152

Manuscript Features

The extant folios are 3–19. The verses have been successively numbered. The text is slightly corrupt in some places. There are glosses in the margins, possibly by a second hand. In the lower margin of fol. 3r the text has been styled Dhanañjayanighaṇṭu by some employee of the NAK.

Excerpts

Beginning

-dāmanīpatiḥ || 18 ||
ākālikī kṣaṇarucir vvidyut tatpatir ambuda (!) |
nirghātañ cāśanir vajram ulkām āhuḥ pavicchalāṃ || 19 ||
pariṣat karddamam paṅkas tajjaṃ tāmarasaṃ viduḥ |
kamalaṃ nalitaṃ padmaṃ sarojaṃ sarāsīruhaṃ (!) || 20 || ○
kharadaṇḍaṃ kokanadaṃ puṇḍarīkaṃ mahotpalaṃ |
indīvaram aravindaṃ śatapatrañ ca puṣkaraṃ || 21 ||
tadvatī viśinī jñeyā vratatīvallarīlatāḥ | ○
vallīnāmāni yojyāni vāridhir varṇṇyate dhunā || 22 ||
śrotasvinī dhunī sindhu śravaṃtī nimnagāpagāḥ |
nadī nado dvirephaś ca sarin nāmā taraṅgiṇī || 23 ||
tatpatiś ca bhavaty abdhiḥ pārāvāro mṛtodbhava (!) |
avārapārakūpāro (!) ratnamīnābhidhākaraḥ || 24 ||
samudro vārirāśiś ca saritvān (!) sāgaro rṇṇavaḥ |
sīmopakaṇṭhaṃ tīrañ ca pāraṃ rodho vadhis taṭaḥ || 25 ||
bhaṅgas taraṅga (!) kallolo vīcyūrmmikalikāvaliḥ |
pālī velā taṭocchvāsau vibhramo yam udanvata (!) || ○ || 26 ||
(fol. 3r1–3v2)

End

śabdapārāyaṇaṃ svātaṃ (!) na gatās tatra te vayaṃ |
tathāpi kiñcit kasmaicit pratibodhāya ○ sūcitaṃ ||
bodhayet kiṃ yad uktajñam artha(jña)ḥ saha yāti kiṃ<ref>Cf. Edition: bodhayet kiyad uktijño mārgajñaḥ saha yāti kim || 200 c–d ||</ref> |
pramāṇaṃ mastakaṃ yasya pūjyaṃ pādasya lakṣaṇam || 200ḥ || ○
dvisaṃdhānakaveḥ kāvyaṃ ratnatrayam apiś(c)inaṃ |
kaver ddhanañjayesyeyaṃ (!) satkavīnāṃ śiromaṇiḥ ||
pramāna (!) nāmamāleti ślokānāñ ca śatadvayam |
śāstraṃ dhanañjayenedaṃ granthitaṃ kavibhūṣaṇaṃ<ref>This hemistich does not appear in the edition.</ref> || ❁ ||
brahmāṇaṃ samupetya vedaninadavyājāt tuṣārācala-
lamāsthātā(!)varam īsvara (!) suranadīvyājāt tathā keśavaṃ |
abhy (!) aṃbhonidhiśāy(i)naṃ jalanidhidhvānāpadeśād (!) ahe (!)
pūtkaṃdanti (!) dhanañjayena ca jiyā (!) śabdāḥ samutpīḍyatām || ○ || .. ○ ||
(fol. 19r1–v2)

Colophon

iti dhanañjayanighanthaṃ (!) samāptaṃ || ○ ||

yathādṛṣṭaṃ tathālikhya leṣiko (!) nāsti doṣaṇaṃ |
yadi śudhaṃm (!) aśuddha(m) vā śodhanī○yaṃ mahadbudhāḥ ||

śreyo ʼstu || samvat 580 pauṣaḥ kṛṣṇaḥ pañcamīpraṣaṣṭhamyā(ṃ) ⁅tithauḥ (!) (svati)⁆nakṣatre || suka⁆mānpradhṛtīyogeḥ<ref>I.e. sukarmā-pra-dhṛtiyoge.</ref> (!) ādītavāśareḥ (!) | likhitam idaṃ || leṣikaḥ hātīglaḥ devajñaśahajīvenaḥ (!) || śubham astu sarvvadā ||

(fol. 19v2–4)

Microfilm Details

Reel No. B 14/20

Date of Filming 27-08-1970

Exposures 22

Used Copy Berlin

Type of Film negative

Remarks fols. 3v; 4r–v; and 5r have been microfilmed twice

Catalogued by OH

Date 29-03-2007

Bibliography

  • Namamala by Mahakavi Dhananjaya: With the Bhashya of Amarakirti and the Anekartha nighantu and Ekakshari Kosha. Ed. with notes by Shambhu Natha Tripathi. 1st ed. 1950. Jnana-Pitha Moorti Devi Jain Granthamala, Sanskrit Grantha No. 6.

<references/>