B 14-20 Dhanañjayakoṣa
Manuscript culture infobox
Filmed in: B 14/20
Title: Dhanañjayakoṣa
Dimensions: 30.5 x 4 cm x 17 folios
Material: palm-leaf
Condition:
Scripts: Newari; none
Languages: Sanskrit
Subjects: Kośa
Date: NS 580
Acc No.: NAK 1/468
Remarks:
Reel No. B 14/20
Inventory No. 18657
Title Nāmamālā
Remarks also known as Dhanañjayanighaṇṭu or Dhanañjayakośa
Author Dhanañjaya
Subject Kośa
Language Sanskrit
Text Features lexicographic work giving synonyms (ekārtha), arranged topicwise using the Anuṣṭubh metre
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 30.5 x 4.0 cm
Binding Hole 1, rectangular, left of centre
Folios 17
Lines per Folio 4
Foliation letters in the middle of the left-hand margin and figures in the middle of the right-hand margin of the verso
Place of Deposit NAK
Accession No. 1/1152
Manuscript Features
The extant folios are 3–19. The verses have been successively numbered. The text is slightly corrupt in some places. There are glosses in the margins, possibly by a second hand. In the lower margin of fol. 3r the text has been styled Dhanañjayanighaṇṭu by some employee of the NAK.
Excerpts
Beginning
- -dāmanīpatiḥ || 18 ||
- ākālikī kṣaṇarucir vvidyut tatpatir ambuda (!) |
- nirghātañ cāśanir vajram ulkām āhuḥ pavicchalāṃ || 19 ||
- pariṣat karddamam paṅkas tajjaṃ tāmarasaṃ viduḥ |
- kamalaṃ nalitaṃ padmaṃ sarojaṃ sarāsīruhaṃ (!) || 20 || ○
- kharadaṇḍaṃ kokanadaṃ puṇḍarīkaṃ mahotpalaṃ |
- indīvaram aravindaṃ śatapatrañ ca puṣkaraṃ || 21 ||
- tadvatī viśinī jñeyā vratatīvallarīlatāḥ | ○
- vallīnāmāni yojyāni vāridhir varṇṇyate dhunā || 22 ||
- śrotasvinī dhunī sindhu śravaṃtī nimnagāpagāḥ |
- nadī nado dvirephaś ca sarin nāmā taraṅgiṇī || 23 ||
- tatpatiś ca bhavaty abdhiḥ pārāvāro mṛtodbhava (!) |
- avārapārakūpāro (!) ratnamīnābhidhākaraḥ || 24 ||
- samudro vārirāśiś ca saritvān (!) sāgaro rṇṇavaḥ |
- sīmopakaṇṭhaṃ tīrañ ca pāraṃ rodho vadhis taṭaḥ || 25 ||
- bhaṅgas taraṅga (!) kallolo vīcyūrmmikalikāvaliḥ |
- pālī velā taṭocchvāsau vibhramo yam udanvata (!) || ○ || 26 ||
- (fol. 3r1–3v2)
End
- śabdapārāyaṇaṃ svātaṃ (!) na gatās tatra te vayaṃ |
- tathāpi kiñcit kasmaicit pratibodhāya ○ sūcitaṃ ||
- bodhayet kiṃ yad uktajñam artha(jña)ḥ saha yāti kiṃ<ref>Cf. Edition: bodhayet kiyad uktijño mārgajñaḥ saha yāti kim || 200 c–d ||</ref> |
- pramāṇaṃ mastakaṃ yasya pūjyaṃ pādasya lakṣaṇam || 200ḥ || ○
- dvisaṃdhānakaveḥ kāvyaṃ ratnatrayam apiś(c)inaṃ |
- kaver ddhanañjayesyeyaṃ (!) satkavīnāṃ śiromaṇiḥ ||
- pramāna (!) nāmamāleti ślokānāñ ca śatadvayam |
- śāstraṃ dhanañjayenedaṃ granthitaṃ kavibhūṣaṇaṃ<ref>This hemistich does not appear in the edition.</ref> || ❁ ||
- brahmāṇaṃ samupetya vedaninadavyājāt tuṣārācala-
- lamāsthātā(!)varam īsvara (!) suranadīvyājāt tathā keśavaṃ |
- abhy (!) aṃbhonidhiśāy(i)naṃ jalanidhidhvānāpadeśād (!) ahe (!)
- pūtkaṃdanti (!) dhanañjayena ca jiyā (!) śabdāḥ samutpīḍyatām || ○ || .. ○ ||
- (fol. 19r1–v2)
Colophon
iti dhanañjayanighanthaṃ (!) samāptaṃ || ○ ||
- yathādṛṣṭaṃ tathālikhya leṣiko (!) nāsti doṣaṇaṃ |
- yadi śudhaṃm (!) aśuddha(m) vā śodhanī○yaṃ mahadbudhāḥ ||
śreyo ʼstu || samvat 580 pauṣaḥ kṛṣṇaḥ pañcamīpraṣaṣṭhamyā(ṃ) ⁅tithauḥ (!) (svati)⁆nakṣatre || suka⁆mānpradhṛtīyogeḥ<ref>I.e. sukarmā-pra-dhṛtiyoge.</ref> (!) ādītavāśareḥ (!) | likhitam idaṃ || leṣikaḥ hātīglaḥ devajñaśahajīvenaḥ (!) || śubham astu sarvvadā ||
(fol. 19v2–4)
Microfilm Details
Reel No. B 14/20
Date of Filming 27-08-1970
Exposures 22
Used Copy Berlin
Type of Film negative
Remarks fols. 3v; 4r–v; and 5r have been microfilmed twice
Catalogued by OH
Date 29-03-2007
Bibliography
- Namamala by Mahakavi Dhananjaya: With the Bhashya of Amarakirti and the Anekartha nighantu and Ekakshari Kosha. Ed. with notes by Shambhu Natha Tripathi. 1st ed. 1950. Jnana-Pitha Moorti Devi Jain Granthamala, Sanskrit Grantha No. 6.
<references/>