B 141-3 Mantraratnākara
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: B 141/3
Title: Mantraratnākara
Dimensions: 48 x 11 cm x 281 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mantra
Date: SAM 832
Acc No.: NAK 1/180
Remarks:
Reel No. B 141-3 Inventory No. 37466
Title Mantraratnākara
Author Yadunātha Cakravarttī
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete, missing folios are: 218 and 268
Size 48.0 x 11.0 cm
Folios 280
Lines per Folio 7
Foliation figures in the bothe middle hands margin of the verso
Scribe Daivajña Dharaṇīdhara
Date of Copying SAM 832
Place of Deposit NAK
Accession No. 1/180
Manuscript Features
After the colophon one folio is added, which is belong to another text.
Excerpts
Beginning
oṃ namo gaṇeśāya ||
yaṃ dhyāyaṃti niraṃ(!) munigaṇā paśyaṃti yaṃ yogino
yaṃ gāyaṃti parasparaṃ śrutigaṇāṃ(!) vedāntavedyaṃ paraṃ ||
brahmādyaiḥ parisevitaṃ (!) suraguruṃ tyaktaṃ guṇaiḥ sā(!)śvataṃ
vante (!) tam puruṣottamaṃ trijagatām ānandakandaṃ mahaḥ ||
natvā devendravandyaṃ tribhuvanajanakaṃ viśvanāthaṃ maheśaṃ
gaurīṃ viśveśavaṃdyāṃ tribhuvanajananīṃ bhāratīñ ca praṇamya ||
natvā gairīsutan taṅ karipativadanaṃ vighnarājaṃ gaṇeśaṃ
natvā devān aśeṣān akhilabhayaharān granthavaryyaṅ karomi ||
vilokya bahutantrāni(!) yadunāthena dhīmatā ||
mantraratnākaro granthaḥ kriyate sārasaṃgrahaḥ || (fol. 1v1–3)
End
dhyānayoganiratasya jāyate pūrvvajanmakṛtakarmmaṇāṃ smṛtiḥ |
atra biṃdunīlaye(!) ca dūrato darśanaśravaṇayoḥ prasannatā ||
iha sa⟨ṃ⟩nnihitaḥ svacittavṛttipratimāyāḥ pratijalpanaṃ karoti ||
gamanaṃ ca naraḥ puraṃ pareṣāṃ punaḥ utthāpanam apy aho mṛtasya ||
sthānasyāsya jñānamātreṇa saṃsāre
smit(!) saṃbhavo naiva bhūyaḥ ||
bhūtagrāmaṃ saṃtato[ʼ]bhyāsato[ʼ]
smin karttuṃ syāc ca śaktiḥ samagrā || || (fol. 282v3–4)
Colophon
iti śrīgauḍadeśīyamahāmahopādhyāyavidyābhūṣaṇabhā(!)ṭṭācāryātmajaśrīyadunāthacakravarttiviracite mantraratnākare daśamas taraṃgaḥ saṃpūrṇṇaḥ || || ❖ || ||
yādṛṣṭa(!) puṣṭakaṃ(!)‥…..‥‥‥‥‥‥‥‥‥
‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥‥.na dīyate || ||
likhitaṃ daivajñadharaṇīdhara(!) || || samvat 832 paiṣakṛṣṇa || dasami(!) || jyeṣṭhanakṣatre || vyāghātayoge || aṃgāravāsare || likhitaṃ saṃpūrṇṇaṃ || śubham astu || śubhaḥ(!) || (fol. 282v4–6)
Microfilm Details
Reel No. B 0141/3
Date of Filming 25-10-1971
Exposures 296
Used Copy Kathmandu
Type of Film positive
Remarks two exposures of fols. 12v–13r, 46v–47r, 51v–52r, 66v–67r, 69v–70r, 73v–74r, 154v–155r, 183v–184r, 195v–196r, 204v–205r, 215v–216r, 231v–232r and 258v–259r
Catalogued by BK
Date 03-10-2007
Bibliography