C 26-11 Yājñavalkyasmṛtiṭīkā
Manuscript culture infobox
Filmed in: C 26/11
Title: Yājñavalkyasmṛti
Dimensions: 29.3 x 3.8 cm x 159 folios
Material: palm-leaf
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Dharma(śāstra), incl. didactic portions of the epics, Purāṇas, etc.
Date:
Acc No.: Kesar 240
Remarks: w ṭīkā; =19174 Dharmaśāstraṭīkā?; I
Reel No. C 26/11
Title Yājñavalkyasmṛtiṭīkā
Remarks commentary on Yājñavalkyasmṛti
Author unknown
Subject Dharmaśāstra
Language Sanskrit
Manuscript Details
Script Kutila
Material palm-leaf
State incomplete, damaged at margins
Size 29.3 x 4 cm
Binding Hole 2
Folios 168
Lines per Folio 5-7
Foliation letters in the left margin of the verso
Date of Copying NS 122 caitra(śu)di 8 (~ 1002 AD)
Owner / Deliverer Kaiser Library
Place of Deposit Kathmandu
Accession No. 240
Manuscript Features
Excerpts
Beginning
❖ tasya vedādhyayanottarakālabhāvitvād bhedābhiprāyeṇaiva jaimininoktam athāto dharmaḥ prāgupanayanāt kāmacāra ūrdhvaṃ smārttadharmaniyama(ṃ) pāla(yanti) .. .. .. .. .. dhyayanaṃ saṃhītā(!)dhyayanasya ca tadarthajñānam ity avadheyam || upanīya guruḥ śiṣyaṃ śikṣayec chaucam ānam(!) eva ceti| śaucācāraśabdena sakalam eva dharmaśāstram ākṣiptam ā(ca)raṇam ācāra ity ata eva munibhir vvarṇṇānām āśramāṇāñ ca brūhi dharmān ity uktaṃ yasmāt smṛtidharma (!) tasmāt sa evādau jñātavya iti | puruṣārthatve (satve pi) dharmād arthakāmau bhavata iti brūhi dharmān iti dharmasyaiva kevalasya grahaṇam tatho vā (!) vyāsaḥ ūrdhvabāhur viraumy eṣa na ca kaś cic chṛṇoti me | etc. (fol. 2r1–4)
End
mukhajā vipruṣo medhyās tathācamanabindavaḥ |
śmaśru cāsyagatan dattaśaktaṃ tyaktvā tataḥ śuciḥ |
mukhajātā mukhajāḥ śleṣmavipruṣo medhyās te cocchiṣṭaṃ kurvvanty anavasthādoṣaprasaṅgāt | yadā tu prakṣālyācamanaṃ bhavaty eva | ata eva gautamaḥ ⁅na mu⁆khyā vipruṣa ucchiṣṭaṃ kurvanti na ced aṅge nipatantīty etac (cakṣu)te niṣṭhīvate caiva dattocchiṣṭaṃ tathā bhṛte |
++++ prācamya prayato bhaved ityasyāpavādārtham ucyate |
tasya niṣṭhīvana.i.ā.atvāt tathaivācāmayato ye bindavaḥ pādau spṛśanti te py ucchiṣṭaṃ na kurvvanti | manur api
⁅spṛśa⁆nti bindavaḥ pādau ya ācāmayato parān |
bhūmikais te samā jñeyā na tair aprayato bhaved iti
bhaumikasyaiva śyāyabindavaḥ śmaśrurāśyagatam ucchiṣṭam ucchiṣṭaṃ na kadāpi ..13 śuddhir bhavati || || (fol. 170v1–5)
Colophon
samvat 1 tha 2 (122) caitraśudivāaṣṭamyāṃ likhitam iti || ○ || (fol. 170v5)
Microfilm Details
Reel No. C 26/11
Date of Filming 23-12-1975
Exposures 179
Used Copy Kathmandu
Type of Film positive
Catalogued by DA
Date 03-12-2005