A 1111-9 Sudhādhārāstava and Bhuvaneśvarīstava
Manuscript culture infobox
Filmed in: A 1111/9
Title: (Mahākālenokta)Sudhādhārāstava, Bhuvaneśvarīstava
Dimensions: 27.3 x 10.3 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1917
Acc No.: NAK 6/22
Remarks:
Reel No. A 1111-9
Inventory No. 107780–107781
Title Sudhādhārāstava and Bhuvaneśvarīstava
Author see Manuscript Features
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State complete
Size 27.3 x 10.3 cm
Folios 5
Lines per Folio 6–7
Foliation figures on the verso, in the upper left-hand margin under the abbreviation su. sta. and in the lower right-hand margin under word guruḥ
Date of Copying VS 1917
Place of Deposit NAK
Accession No. 6/22
Manuscript Features
This MTM contains the following texts:
- Sudhādhārāstava (fols. 1–4v2)
- Bhuvaneśvarīstava (fols. 4v2–5v) by Gaurīśvara Mahāpaṇḍita
On exp. 2 is written:
bhuvaneśvarīstavaḥ
Excerpts
Beginning of the 1. Sudhādhārāstava
śrīgaṇeśāya namaḥ || ||
śrīdevy uvāca ||
kṛdṛśaṃ tan mahat stotraṃ yadi vā paṭhataḥ sadā ||
yasya nāma sudhādhārā sudhāsadṛśam eva tat || 1 ||
tad ahaṃ śrotum icchāmi sudhādhārābhidhaṃ stavaṃ ||
prāṇḍhikapriyatama mahākāla bravīhi<ref name="ftn1">Probably, it is ārṣaprayogaḥ (Vaidika).</ref> me || 2 ||
śrīmahākāla uvāca ||
aciṃttyāʼmitākāraśaktisvarūpā
prativyakta(!)dhiṣṭhānasattaikamūrttiḥ ||
guṇātītanirdvaṃdvabodhikagamyā
tvam ekā parabrahmarūpeṇa siddhā || 3 ||
agotrā kṛtitvād anekāṃtakatvād
alakṣyāgamatvād aśeṣākaratvāt
prapaṃcālayatvād anāraṃbhakatvāt
tvam ekā parabrahmarūpeṇa siddhā || 4 || (fol. 1v1–6)
End of the 2. Bhuvaneśvarīstava
sarvārthasādhanam alaṃ mama tāvakīnaṃ
pādāraviṃdaśaraṇaṃ paramārtham etat ||
jānāmi no tava gatiṃ gata eva mūḍho
mātaḥ prasīda bhuvaneśvari mām udāre || 8 ||
gaurīśvareṇa ghaṭito jhaṭiti tvadīyo
mātas tavo yam amalo bhavatān mude te ||
etat prapāṭhakajanāya subhāvine tvaṃ
vidyāṃ dhanaṃ sutatatiṃ sukham āśu dehi || 9 || (fol. 5v1–4)
Colophon of 1. Sudhādhārāstava
iti śrīmahākālenoktaḥ sudhādhārāstavaḥ samāptaḥ || || śubham || || (fol. 4v1–2)
Colophon of the 2. Bhuvaneśvarīstava
iti śrīgaurīśvaramahāpaṃḍitaviracito bhuvaneśvarīstavaḥ samāptaḥ || || śubham || śrīsaṃvat 1917 sālamiti kārttikaśudi 13 ro 2 etaddine idaṃ pustakaṃ likhitṃ samāptam || ❁ ❁ || śubham ❁ ❁ (fol. 5v4–6)
Microfilm Details
Reel No. A 1111/9
Date of Filming 25-06-1986
Exposures 8
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 22-10-2008
<references/>