A 1113-19(10) Vaikṛtikarahasya
Manuscript culture infobox
Filmed in: A 1113/19
Title: Vaikṛtikarahasya
Dimensions: 24.5 x 11.7 cm x 62 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date: VS 1989
Acc No.: NAK 6/743
Remarks:
Reel No. A 1113/19j
MTM Inventory No. 107272
Title Vaikṛtikarahasya
Remarks
Author
Subject Stotra
Language Sanskrit
Manuscript Details
Script Devanagari
Material Nepali paper
State incomplete, damaged
Size 24.5 x 11.7 cm
Binding Hole
Folios 62
Lines per Folio 9–10
Foliation
Scribe Devadatta Upādhyāya
Place of Deposit NAK
Accession No. 6/743j
Manuscript Features
Excerpts
Beginning
///ṇiḥ mūrtīnāṃ (!) tava pārthiva ||
upāsanaṃ jaganmātuḥ pṛthagāsāṃ niśāmaya || 17 ||
mahālakṣmīr yadā pūjyā mahākālī sarasvatī ||
dakṣiṇottarayoḥ pūjye (!) pṛṣṭhato mithunatrayaṃ || || 18 || (fol. 59r1–3)
End
evaṃ yaḥ pūjayed bhaktyā pratyahaṃ paramesvarī (!) ||
bhuktvā bhogān yathā kāmaṃ devī sāyujyam āpnuyāt || 37 ||
yo na pūjayete (!) nityaṃ caṃḍikāṃ bhaktavatsalāṃ ||
bhasmīkṛtyāsya puṇyāni nirdahet parameśvarī || 38 ||
tasmāt pūjaya bhūpāla sarvalokamahesvarīṃ (!) ||
yathoktena vidhānena caṃḍikāṃ sukham āpsyasi || 39 || (fol. 61r5–9)
Colophon
īti (!) vaikṛtīkaṃ (!) rahasya (!) samāptaṃ || || (fol. 61r9)
Microfilm Details
Reel No. A 1113/19j
Date of Filming 03-07-1986
Exposures 67
Slides 9–10
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by AD
Date 25-05-2005