A 100-11 Brahmasūtra

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 100/11
Title: Brahmasūtra
Dimensions: 30 x 12 cm x 370 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vedānta
Date:
Acc No.: NAK 3/14
Remarks:


Reel No. A 100/11

Inventory No. 12686

Title Śārīrakabhāṣya

Remarks

Author Śaṃkara

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State incomplete

Size 30.0 x 12.0 cm

Binding Hole(s)

Folios 370

Lines per Page 10

Foliation figures on the verso, in the middle right-hand margin of the

verso.

Scribe

Date of Copying

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/14


Manuscript Features

Excerpts

«Beginning»

śrī mahāgaṇapataye namaḥ ||


śrī gurave namaḥ |


śrī kṛṣṇāya namaḥ |

oṃ namo bhagavate vāsudevāya ||


yuṣmat aṣmatpratyaya gocarayor viṣaya viṣayiṇo stamaḥ prakāśavad viruddha


svamāṃvayor(!) itaretara bhāvānupapattir ityato asmatpratyaya gocare viṣayiṇāṃ


cādhyāsa stad viparyayeṇa viṣayiṇa staddharmāṇāṃ ca viṣaye adhyāso mithyeti bhavituṃ yuktaṃ || (fol. 1v1-5)


«End»


samyaddarśana vidhvasta tamasā tu nityā siddha nirvāṇa parāyaṇānāṃ siddhaivānāvṛtti


stadāśrayaṇenaiva hi saguṇa śaraṇānā mapyanāvṛtti siddhiriti | anāvṛttiḥ śavdādanāvṛtti(!)


śavdāditi sūtrābhyāsaḥ śāstra parisamāpti dhyotayati || || 23 || (fol. 369v12&370r1-2)


«Colophon»


|| iti śrīmat śārīraka mīmāṃsā bhāṣye śrīmat śaṃkara bhagavatpāda kṛtau


caturthasyādhyāyasya caturthaḥ pāda(!) || || || ❖ || || ❖ ||


tryaṃvaka pāṭhake likhitaṃ || || || ❖ || ❖ || (fol. 370r2-4)



Microfilm Details

Reel No. A 100/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 08-07-2014

Bibliography