A 100-3 Śatavakraguhyakālik(opaniṣad)

From ngmcp
Revision as of 14:47, 19 March 2018 by Irisvogel (talk | contribs) (1 revision imported)
(diff) ← Older revision | Latest revision (diff) | Newer revision → (diff)
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 100/3
Title: Śatavakraguhyakālik[opaniṣad]
Dimensions: 21 x 8 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Upaniṣad
Date:
Acc No.: NAK 5/2051
Remarks:


Reel No. A 100/3

Inventory No. 63595

Title Śrīśatavakrāguhyakālikopamiṣada

Remarks assigned to atharvaveda

Author

Subject Vedānta

Language Sanskrit

Manuscript Details

Script Devanagari

Material indian paper

State complete

Size 20.7 x 8.0 cm

Binding Hole(s)

Folios 12

Lines per Page 5

Foliation figures in the middle right-hand margin of the vrso.

Scribe

Date of Copying VS 1921?

Place of Copying

King/ Jaṅgavahādura Rāṇā

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/2051


Manuscript Features

Excerpts

«Beginning»


|| śrīgaṇeśāya namaḥ ||


|| atha vedokta śatavakrā vikṛti svarupā guhyakālikāyā viśvarupadhyānam ||


śrī mahākāla uvāca || dhyānaṃ caiṣāṃ virāḍ rupaṃ vedoktaṃ tanniśāmatha ||


atharva veda madhyetu śākhā mukhyatayā hi ṣaṭ || 1 ||


svayaṃ bhuvāyāḥ kathitā putrāyā atharvapuro(!) ||

tāsu guhyopaniṣada stiṣṭhaṃti vara varṇini || 2 ||


nāmāni śṛṇu śākhānāṃ tatrādhyā vāratantavī ||

mīnāthanī(!) dvitīyā tu tṛtīyātārṇa vaidavī || 3 || (fol. 1v1-5)


«End»

surāṇāṃ saṃdhātrīṃ parama śiva paryyaṃka nilayāṃ


śatāsyāmānasyā khilabhavavibhāvanaharāma ||


bhajanmaktathudreka prasarada rikalaito vanadavo


mahārāja śrīmānvidadhati ripūṇāṃ paribhavam || 1 ||


śrīmajjaṃgavahādūra sāho rājā virājate ||


trilokīṃ vaśamānīya pratāpāvalimaṇḍitaḥ || 2 ||


rājā jaṃgavahādūro rāṇājī parikīrttitaḥ ||


ciraṃjīva tulo kesminnabhūto nabhaviṣyati || 3 || (fol. 12r1-5)


«Colophon»


śubhambhūyāt || || samvatsaraḥ || 19 || 21 || || ❁ || (fol. 12r5)


Microfilm Details

Reel No. A 100/3

Date of Filming

Exposures 14

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by RA

Date 15-07-2014

Bibliography